Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 14480
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata darśapūrṇamāsau sṛjeyeti / (1.1) Par.?
sa etaṃ caturhotāram apaśyat / (1.2) Par.?
taṃ manasānudrutyāhavanīye 'juhot / (1.3) Par.?
tato vai sa darśapūrṇamāsāv asṛjata / (1.4) Par.?
tāv asmāt sṛṣṭāv apākrāmatām / (1.5) Par.?
tau graheṇāgṛhṇāt / (1.6) Par.?
tad grahasya grahatvam / (1.7) Par.?
darśapūrṇamāsāv ālabhamānaḥ / (1.8) Par.?
caturhotāraṃ manasānudrutyāhavanīye juhuyāt / (1.9) Par.?
darśapūrṇamāsāv eva sṛṣṭvārabhya pratanute // (1.10) Par.?
graho bhavati / (2.1) Par.?
darśapūrṇamāsayoḥ sṛṣṭayor dhṛtyai / (2.2) Par.?
so 'kāmayata cāturmāsyāni sṛjeyeti / (2.3) Par.?
sa etaṃ pañcahotāram apaśyat / (2.4) Par.?
taṃ manasānudrutyāhavanīye 'juhot / (2.5) Par.?
tato vai sa cāturmāsyāny asṛjata / (2.6) Par.?
tāny asmāt sṛṣṭāny apākrāman / (2.7) Par.?
tāni graheṇāgṛhṇāt / (2.8) Par.?
tad grahasya grahatvam / (2.9) Par.?
cāturmāsyāny ālabhamānaḥ // (2.10) Par.?
pañcahotāraṃ manasānudrutyāhavanīye juhuyāt / (3.1) Par.?
cāturmāsyāny eva sṛṣṭvārabhya pratanute / (3.2) Par.?
graho bhavati / (3.3) Par.?
cāturmāsyānāṃ sṛṣṭānāṃ dhṛtyai / (3.4) Par.?
so 'kāmayata paśubandhaṃ sṛjeyeti / (3.5) Par.?
sa etaṃ ṣaḍḍhotāram apaśyat / (3.6) Par.?
taṃ manasānudrutyāhavanīye 'juhot / (3.7) Par.?
tato vai sa paśubandham asṛjata / (3.8) Par.?
so 'smāt sṛṣṭo 'pākrāmat / (3.9) Par.?
taṃ graheṇāgṛhṇāt // (3.10) Par.?
tad grahasya grahatvam / (4.1) Par.?
paśubandhena yakṣyamāṇaḥ / (4.2) Par.?
ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhuyāt / (4.3) Par.?
paśubandham eva sṛṣṭvārabhya pratanute / (4.4) Par.?
graho bhavati / (4.5) Par.?
paśubandhasya sṛṣṭasya dhṛtyai / (4.6) Par.?
so 'kāmayata saumyam adhvaraṃ sṛjeyeti / (4.7) Par.?
sa etaṃ saptahotāram apaśyat / (4.8) Par.?
taṃ manasānudrutyāhavanīye 'juhot / (4.9) Par.?
tato vai sa saumyam adhvaram asṛjata // (4.10) Par.?
so 'smāt sṛṣṭo 'pākrāmat / (5.1) Par.?
taṃ graheṇāgṛhṇāt / (5.2) Par.?
tad grahasya grahatvam / (5.3) Par.?
dīkṣiṣyamāṇaḥ / (5.4) Par.?
saptahotāraṃ manasānudrutyāhavanīye juhuyāt / (5.5) Par.?
saumyam evādhvaraṃ sṛṣṭvārabhya pratanute / (5.6) Par.?
graho bhavati / (5.7) Par.?
saumyasyādhvarasya sṛṣṭasya dhṛtyai / (5.8) Par.?
devebhyo vai yajño na prābhavat / (5.9) Par.?
tam etāvacchas samabharan // (5.10) Par.?
yat saṃbhārāḥ / (6.1) Par.?
tato vai tebhyo yajñaḥ prābhavat / (6.2) Par.?
yat saṃbhārā bhavanti / (6.3) Par.?
yajñasya prabhūtyai / (6.4) Par.?
ātithyam āsādya vyācaṣṭe / (6.5) Par.?
yajñamukhaṃ vā ātithyaṃ / (6.6) Par.?
mukhata eva yajñaṃ saṃbhṛtya pratanute / (6.7) Par.?
ayajño vā eṣaḥ / (6.8) Par.?
yo 'patnīkaḥ / (6.9) Par.?
na prajāḥ prajāyeran / (6.10) Par.?
patnīr vyācaṣṭe / (6.11) Par.?
yajñam evākaḥ / (6.12) Par.?
prajānāṃ prajananāya / (6.13) Par.?
upasatsu vyācaṣṭe / (6.14) Par.?
etad vai patnīnām āyatanam / (6.15) Par.?
sva evainā āyatane 'vakalpayati // (6.16) Par.?
Duration=0.16148805618286 secs.