Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14183
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upahūtaṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā upa māṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā hvayatām / (1.1) Par.?
upahūtaṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇenopa māṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇena hvayatām // (1.2) Par.?
upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām // (2) Par.?
upahūtaṃ sthāsnu bhuvanam upa māṃ sthāsnu bhuvanaṃ hvayatām // (3) Par.?
upahūtaṃ cariṣṇu bhuvanam upa māṃ cariṣṇu bhuvanaṃ hvayatām / (4.1) Par.?
upahūtaḥ sakhā bhakṣa upa māṃ sakhā bhakṣo hvayatām // (4.2) Par.?
upahūtāḥ sapta hotrā upa māṃ sapta hotrā hvayantām / (5.1) Par.?
upahūtā gāvaḥ sahāśiropa māṃ gāvaḥ sahāśirā hvayantām // (5.2) Par.?
upahūtā vāk saha prāṇenopa māṃ vāk saha prāṇena hvayatām / (6.1) Par.?
upahūtā vāk saha manasopa māṃ vāk saha manasā hvayatām // (6.2) Par.?
upahūteḍā vṛṣṭir upa mām iḍā vṛṣṭir hvayatām / (7.1) Par.?
upahūteḍā taturir upa mām iḍā taturir hvayatām / (7.2) Par.?
upahūtā he sāsi juṣasva meḍa iti japitvā iḍām upahvayate // (7.3) Par.?
Duration=0.26499700546265 secs.