UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14186
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sūktā brūhīty uktaḥ // (1)
Par.?
idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya // (2)
Par.?
upaśrutī divaspṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stām ity avasāya // (3)
Par.?
śaṃgayī jīradānū atrasnū apravede urugavyūtī abhayam kṛtāv ity avasāya // (4)
Par.?
vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya // (5)
Par.?
agnir havir ajuṣata avīvṛdhata maho jyāyo 'kṛta // (6)
Par.?
somo havir ajuṣata avīvṛdhata maho jyāyo 'kṛta // (7)
Par.?
agnir havir ajuṣatāvīvṛdhata maho jyāyo 'kṛta // (8)
Par.?
agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām // (9)
Par.?
agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām // (11)
Par.?
indrāgnī havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām // (12)
Par.?
indro havir ajuṣata avīvṛdhata maho jyāyo 'kṛta / (13.1)
Par.?
mahendro vā // (13.2)
Par.?
devā ājyapā ājyam ajuṣanta avīvṛdhanta maho jyāyo 'krata // (14)
Par.?
agnir hotreṇa havir ajuṣata avīvṛdhata maho jyāyo 'kṛta // (15)
Par.?
asyām ṛdhaddhotrāyāṃ devaṃgamāyām āśāste 'yam yajamānaḥ // (16)
Par.?
asāv asāv iti nāmanī yajamānasya abhivyāhṛtya uttarāṃ devayajyām āśāste bhūyo haviṣkaraṇam āśāsta āyur āśāste suprajāstvam āśāste divyaṃ dhāma āśāste // (17)
Par.?
yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ // (18)
Par.?
iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti // (19)
Par.?
nama upeti barhiṣy añjaliṃ nidhāya japati // (20) Par.?
śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya // (21)
Par.?
srugādāpanādi mandrayājyabhāgāntam // (22)
Par.?
paraṃ madhyamayā // (23)
Par.?
anuyājādyuttamayā // (24)
Par.?
Duration=0.24111008644104 secs.