UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14192
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
codanāprakaraṇe haviṣāṃ pratīkagrahaṇam yājyāpuronuvākyānāṃ na ced anyo 'rthasaṃyogaḥ // (1)
Par.?
dviprabhṛtiṣu codanānupūrvyeṇa // (2)
Par.?
upasṛṣṭāsu devatāsv anadhigacchaṃs talliṅge daivatena tuṣyet // (5)
Par.?
upasṛṣṭāstu nigacchanti // (6)
Par.?
abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt // (7)
Par.?
na ceṣṭayaḥ pṛthaktvataḥ śakyāḥ parisaṃkhyātum // (8)
Par.?
tatrānādiṣṭayājyāpuronuvākyāsu gāyatrītriṣṭubhau taddevate parīcchet // (9)
Par.?
uṣṇigbṛhatyau vā parihāpya // (10)
Par.?
varṣīyasī tu yājyā // (11)
Par.?
yatraiteṣām lakṣaṇānām kiṃcit syāt // (13)
Par.?
huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni // (14)
Par.?
addhi piba juṣasva matsvāvṛṣāyasva vīhi pra devatānām iti yājyālakṣaṇāni // (15)
Par.?
purastāllakṣaṇā puronuvākyā // (16)
Par.?
upariṣṭāllakṣaṇā yājyā // (17)
Par.?
anadhigacchaṃs taddevate namrābhyāṃ yajet // (18)
Par.?
imam ā śṛṇudhī havaṃ yat tvā gīrbhir havāmahe / (19.1)
Par.?
edaṃ barhir niṣīda naḥ / (19.2)
Par.?
stīrṇaṃ barhir ānuṣag ā sadetopeḍānā iha no 'dya gaccha / (19.3) Par.?
aheḍanā manasedaṃ juṣasva vīhi havyaṃ prayatam āhutaṃ naḥ / (19.4)
Par.?
ity ūheddvidevatabahudevateṣu // (19.5)
Par.?
prākṛtīr vābhisaṃnamet prākṛtīr vābhisaṃnamet // (20)
Par.?
Duration=0.18685698509216 secs.