Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12512
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yatrādhvaryur audgrabhaṇāni juhoti // (1) Par.?
tad upa yajamānaḥ pañcāhutīr juhuyāt // (2) Par.?
mano me manasā dīkṣatāṃ svāheti prathamām // (3) Par.?
vāṅme vācā dīkṣatāṃ svāheti dvitīyām // (4) Par.?
prāṇo me prāṇena dīkṣatāṃ svāheti tṛtīyām // (5) Par.?
madhye prāṇam āha // (6) Par.?
madhye hyayaṃ prāṇaḥ // (7) Par.?
cakṣurme cakṣuṣā dīkṣatāṃ svāheti caturthīm // (8) Par.?
śrotraṃ me śrotreṇa dīkṣatāṃ svāheti pañcamīm // (9) Par.?
tad u ha smāha kauṣītakiḥ // (10) Par.?
na hotavyāḥ // (11) Par.?
atiriktā āhutayaḥ syur yaddhūyeran // (12) Par.?
adhvaryum eva juhvatam anvārabhya pratīkair anumantrayet // (13) Par.?
mano me manasā dīkṣatām iti prathamām // (14) Par.?
vāṅme vācā dīkṣatām iti dvitīyām // (15) Par.?
prāṇo me prāṇena dīkṣatām iti tṛtīyām // (16) Par.?
madhye prāṇam āha // (17) Par.?
madhye hyayaṃ prāṇaḥ // (18) Par.?
cakṣurme cakṣuṣā dīkṣatām iti caturthīm // (19) Par.?
śrotraṃ me śrotreṇa dīkṣatām iti pañcamīm // (20) Par.?
dīkṣayaty u haivaitā yāḥ puruṣe devatāḥ // (21) Par.?
no 'tiriktā āhutayo hūyanta iti // (22) Par.?
atha khalu śraddhaiva sakṛd iṣṭasyākṣitiḥ // (23) Par.?
sa yaḥ śraddadhāno yajate // (24) Par.?
tasyeṣṭaṃ na kṣīyate // (25) Par.?
āpo 'kṣitiḥ // (26) Par.?
yā imā eṣu lokeṣu yāśca imā adhyātmam // (27) Par.?
sa yo 'mmayy akṣitir iti vidvān yajate // (28) Par.?
tasyeṣṭaṃ na kṣīyate // (29) Par.?
etām u haiva tat keśī dārbhyo hiraṇmayāya śakunāya sakṛd iṣṭasyākṣitiṃ provāca // (30) Par.?
aparāhṇe dīkṣate // (31) Par.?
aparāhṇe ha vā eṣa sarvāṇi bhūtāni saṃvṛṅkte // (32) Par.?
api ha vā enaṃ rajanā atiyanti // (33) Par.?
tasmāllohitāyannivāstaṃ vā iti // (34) Par.?
etaṃ vā iva ātmānaṃ dīkṣamāṇo 'bhidīkṣate // (35) Par.?
tad yad aparāhṇe dīkṣate // (36) Par.?
sarveṣām eva kāmānām āptyai // (37) Par.?
Duration=0.094017028808594 secs.