Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya, Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12544
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etayā nvatra ca cāturmāsyeṣu ca // (1) Par.?
triḥ prathamayā trir uttamayā ṣoḍaśa sampadyante // (2) Par.?
ṣoḍaśakalaṃ vā idaṃ sarvam // (3) Par.?
asyaiva sarvasyāptyai // (4) Par.?
atha yatra paśur ālabhyate // (5) Par.?
tad etāṃ parācīm anūcya yajñena yajñam ayajanta devā iti triṣṭubhā paridadhāti // (6) Par.?
traiṣṭubhāḥ paśavaḥ paśūnām evāptyai // (7) Par.?
triḥ prathamayā trir uttamayā saptadaśa sampadyante // (8) Par.?
saptadaśo vai prajāpatiḥ // (9) Par.?
etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam // (10) Par.?
saptadaśa sāmidhenīr anvāha // (11) Par.?
saptadaśo vai prajāpatiḥ // (12) Par.?
etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam // (13) Par.?
vārtraghnāvājyabhāgau bhavataḥ pāpmana eva vadhāya // (14) Par.?
atho hāsya paurṇamāsāt tantrād anitaṃ bhavati // (15) Par.?
atithimantau haike kurvanti // (16) Par.?
vārtraghnau tveva sthitau // (17) Par.?
ṛgyājyau syātām iti haika āhuḥ // (18) Par.?
ṛgyājyā vā etā devatā upasatsu bhavantīti vadantaḥ // (19) Par.?
juṣāṇayājyau tveva sthitau // (20) Par.?
somaṃ santaṃ viṣṇur iti yajati // (21) Par.?
tad yad evedaṃ krīto viśatīva // (22) Par.?
tad u haivāsya vaiṣṇavaṃ rūpam // (23) Par.?
yadveva somaṃ santaṃ viṣṇur iti yajati // (24) Par.?
atraivaitena nāmnā yad viṣṇur iti // (25) Par.?
ādyo 'munā yat soma iti // (26) Par.?
tasmāt soma iti vadanto juhvaty evaṃ bhakṣayanti // (27) Par.?
triṣṭubhau haviṣo yājyāpuronuvākye // (28) Par.?
balaṃ vai vīryaṃ triṣṭup // (29) Par.?
balam eva tad vīryaṃ yajamāne dadhāti // (30) Par.?
Duration=0.051743030548096 secs.