Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upasad

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12570
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upasadaḥ // (1) Par.?
asurā eṣu lokeṣu puro 'kurvata // (2) Par.?
ayasmayīm asmin // (3) Par.?
rajatām antarikṣaloke // (4) Par.?
hariṇīṃ hādo divi cakrire // (5) Par.?
te devāḥ pariśriteṣveṣu lokeṣvetaṃ pañcadaśaṃ vajram apaśyan // (6) Par.?
tisraḥ sāmidhenyaḥ samanūktā nava sampadyante // (7) Par.?
ṣaḍ yājyāpuronuvākyāḥ // (8) Par.?
tāḥ pañcadaśa // (9) Par.?
etena vai devāḥ pañcadaśena vajreṇaibhyo lokebhyo 'surān anudanta // (10) Par.?
tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate // (11) Par.?
upasadyāya mīḍhuṣa ityetaṃ tṛcaṃ pūrvāhṇe anubrūyāt // (12) Par.?
upasado hyetāḥ // (13) Par.?
tad vai karma samṛddhaṃ yat prathamenābhivyāhriyate // (14) Par.?
upasadyam iva vā etad ahar amunādityena bhavatīti // (15) Par.?
imāṃ me agne samidham ity aparāhṇe tad rātre rūpam // (16) Par.?
samiddham iva vā imam agniṃ sāyaṃ paryāsata iti // (17) Par.?
atha dvitīye 'hani // (18) Par.?
imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam // (19) Par.?
samiddham iva vā etad ahar amunādityena bhavatīti // (20) Par.?
upasadyāya mīḍhuṣa ity aparāhṇe tad rātre rūpam // (21) Par.?
upasadyam iva vā imam agniṃ sāyaṃ paryāsata iti // (22) Par.?
te vā ubhe eva rūpe yajjñāyete // (23) Par.?
tasmād ahar ahar viparyāsam anubrūyāt // (24) Par.?
ubhe rūpe kāmā upāptāvasata iti // (25) Par.?
Duration=0.064573049545288 secs.