Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): havirdhāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12594
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāk ca vai manaśca havirdhāne // (1) Par.?
vāci ca vai manasi cedaṃ sarvaṃ hitam // (2) Par.?
tad yaddhavirdhāne pravartayanti // (3) Par.?
sarveṣām eva kāmānām āptyai // (4) Par.?
dve havirdhāne bhavataḥ // (5) Par.?
chadis tṛtīyam abhinidadhati // (6) Par.?
tair yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam āpnoti // (7) Par.?
pretāṃ yajñasya śambhuveti pravatīṃ pravartyamānābhyām anvāha // (8) Par.?
dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavat paya iti // (9) Par.?
āśīrvatī pūrvā // (10) Par.?
atho dvidevatyā dvayor havirdhānayoḥ // (11) Par.?
yām adhvaryur vartmanyāhutiṃ juhoti tāṃ pūrvayānuvadati // (12) Par.?
yaddhavirdhāne pravartayanti tad uttarayā // (13) Par.?
yame iva yatamāne yadā etam ity abhirūpayā havirdhāne anustauti // (14) Par.?
pra vāṃ bharan mānuṣā devayanta iti // (15) Par.?
bahavo hyete haranti // (16) Par.?
adhi dvayor adadhā ukthyaṃ vaco viśvā rūpāṇi pratimuñcate kavir iti // (17) Par.?
yacchardis tṛtīyam abhinidadhati tat pūrvayānuvadati // (18) Par.?
yaddhavirdhāne pariśrayante tad uttarayā // (19) Par.?
atho rarāṭyām evottarayā // (20) Par.?
te yadā manyetātra neṅgayiṣyantīti // (21) Par.?
yadaine nabhyasthe kuryuḥ // (22) Par.?
athā vām upastham adruhā iti // (23) Par.?
yadā vai kṣemo 'thopasthaḥ // (24) Par.?
pari tvā girvaṇo gira iti parivatyā paridadhāti // (25) Par.?
abhirūpā anvāha // (26) Par.?
yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (27) Par.?
tā vā aṣṭau bhavanti // (28) Par.?
etābhirvai devāḥ sarvā aṣṭīr āśnuvata // (29) Par.?
tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute // (30) Par.?
triḥ prathamayā trir uttamayā dvādaśa sampadyante // (31) Par.?
dvādaśa vai māsāḥ saṃvatsaraḥ // (32) Par.?
saṃvatsarasyaiva āptyai // (33) Par.?
yadveva triḥ prathamāṃ trir uttamām // (34) Par.?
yajñasyaiva tad barsau nahyati sthemne 'visraṃsāya // (35) Par.?
tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti // (36) Par.?
saṃpreṣitaḥ purarcaḥ prativadanād dakṣiṇasya pādasya prapadena pratyañcaṃ lokam apāsyati // (37) Par.?
apeto janyam bhayam anyajanyaṃ ca vṛtrahan / (38.1) Par.?
apa cakrā avṛtsateti // (38.2) Par.?
ato ha cakrāṇām abhyācāraḥ // (39) Par.?
tato ha tasmā ardhāyābhayaṃ bhavati // (40) Par.?
sa prācyaṃ dakṣiṇasya havirdhānasyottaraṃ vartmopaniśrayīta // (41) Par.?
ayaṃ vai loko dakṣiṇaṃ havirdhānam // (42) Par.?
pratiṣṭhā vā ayaṃ lokaḥ // (43) Par.?
pratiṣṭhāyā anucchinno 'yānīti // (44) Par.?
yatra tiṣṭhan paridadhyāt // (45) Par.?
cyoṣyata iti tathā ha syāt // (46) Par.?
tasmāt paridhāya dakṣiṇaṃ bāhum anvāvṛtya vācaṃyamo yathetam pratyetya // (47) Par.?
yatra tiṣṭhan prathamām anvavocat // (48) Par.?
tat sthitvātra cāgnipraharaṇe ca // (49) Par.?
atha yathāvasatham abhyupeyāt // (50) Par.?
Duration=0.13545393943787 secs.