UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14268
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
miteṣu yajñāgāreṣv agnīṣomau praṇayanti // (1)
Par.?
tatprabhṛtyānubandhyāyāḥ saṃsthānād antareṇa cātvālotkarau tīrtham // (2)
Par.?
tena prapadya // (3)
Par.?
uttareṇāgnīdhrīyaṃ dhiṣṇyaṃ sadaś ca gatvā // (4)
Par.?
uttareṇādhvaryū yajñapātrāṇi ca pūrvayā dvārā śālāṃ prapadya // (5)
Par.?
śālāmukhīyasya paścād upaviśya // (6)
Par.?
agnīṣomābhyāṃ praṇīyamānābhyām ity uktaḥ // (7)
Par.?
sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai / (8.1)
Par.?
athāsmabhyaṃ savitaḥ sarvatātā dive diva ā suvā bhūri paśvaḥ / (8.2)
Par.?
ity āsīno 'nūcya // (8.3)
Par.?
uttiṣṭha brahmaṇaspate // (9)
Par.?
praitu brahmaṇaspatiḥ // (10)
Par.?
hotā deva upa tvāgna iti tṛcau // (11)
Par.?
bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan // (12)
Par.?
āgnīdhrīye 'gniṃ nidadhati // (13)
Par.?
agne juṣasvety āhutau hūyamānāyām // (14)
Par.?
uttareṇāgniṃ somo jigātīti tisro 'nusaṃyan // (15)
Par.?
upa priyam ity āhavanīye hūyamānāyām // (16) Par.?
tam asya rājeti prapādyamāne // (17)
Par.?
antaś ca prāgā ity anuprapadya // (18)
Par.?
dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām // (19)
Par.?
evā vandasveti paridhāya // (20)
Par.?
savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati // (21)
Par.?
aparayā dvārā prapādyamāne 'nusameti hotā // (22)
Par.?
samānam anuvacanam // (23)
Par.?
dakṣiṇāvṛd aparayā dvārā niṣkramya savyāvṛd uttareṇa havirdhāne gatvā tatraivopaviśati // (24)
Par.?
Duration=0.15581107139587 secs.