Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devaṃ barhiḥ sudevaṃ devair ity anavānaṃ preṣyati // (1) Par.?
yathā cāturmāsyeṣu tathā yajati // (2) Par.?
aṣṭamanavamāvantareṇāgantū // (3) Par.?
devo vanaspatir vasuvane vasudheyasya vetu / (4.1) Par.?
devaṃ barhir vāritīnāṃ vasuvane vasudheyasya vetu // (4.2) Par.?
sūktā preṣyetyukto 'gnim adya hotāram iti sūktavākapraiṣam āha // (5) Par.?
saumikaṃ savanīye // (6) Par.?
śaṃyor ukte yathāprapannam upaniṣkramyotsṛjyate maitrāvaruṇaḥ // (7) Par.?
śālāṃ hotā gatvā patnīsaṃyājāntaṃ naktaṃ saṃsthāpayati saṃsthāpayati // (8) Par.?
Duration=0.052966833114624 secs.