Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12528
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iṣe tvā / (1.1) Par.?
ūrje tvā / (1.2) Par.?
vāyava stha / (1.3) Par.?
devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ / (1.4) Par.?
yajamānasya paśūn pāhi // (1.5) Par.?
vasoḥ pavitram asi / (2.1) Par.?
dyaur asi pṛthivy asi / (2.2) Par.?
mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvār mā te yajñapatir hvārṣīt // (2.3) Par.?
vasoḥ pavitram asi śatadhāraṃ vasoḥ pavitram asi sahasradhāram / (3.1) Par.?
devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā / (3.2) Par.?
kām adhukṣaḥ // (3.3) Par.?
sā viśvāyuḥ / (4.1) Par.?
sā viśvakarmā / (4.2) Par.?
sā viśvadhāyāḥ / (4.3) Par.?
indrasya tvā bhāgaṃ somenātanacmi / (4.4) Par.?
viṣṇo havyaṃ rakṣa // (4.5) Par.?
agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām / (5.1) Par.?
idam aham anṛtāt satyam upaimi // (5.2) Par.?
kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti / (6.1) Par.?
karmaṇe vāṃ veṣāya vām // (6.2) Par.?
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ / (7.1) Par.?
niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ / (7.2) Par.?
urv antarikṣam anvemi // (7.3) Par.?
dhūr asi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ / (8.1) Par.?
devānām asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam // (8.2) Par.?
ahrutam asi havirdhānaṃ dṛṃhasva mā hvār mā yajñapatir hvārṣīt / (9.1) Par.?
viṣṇus tvā kramatām / (9.2) Par.?
uru vātāya / (9.3) Par.?
apahataṃ rakṣaḥ / (9.4) Par.?
yacchantāṃ pañca // (9.5) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (10.1) Par.?
agnaye juṣṭaṃ gṛhṇāmi / (10.2) Par.?
agnīṣomābhyāṃ juṣṭaṃ gṛhṇāmi // (10.3) Par.?
bhūtāya tvā nārātaye / (11.1) Par.?
svar abhivikhyeṣam / (11.2) Par.?
dṛṃhantāṃ duryāḥ pṛthivyām / (11.3) Par.?
urv antarikṣam anvemi / (11.4) Par.?
pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa // (11.5) Par.?
pavitre stho vaiṣṇavyau / (12.1) Par.?
savitur vaḥ prasava utpunāmy acchidrena pavitreṇa sūryasya raśmibhiḥ / (12.2) Par.?
devīr āpo agreguvo agrepuvo 'gra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam // (12.3) Par.?
yuṣmā indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye / (13.1) Par.?
prokṣitā stha / (13.2) Par.?
agnaye tvā juṣṭaṃ prokṣāmi / (13.3) Par.?
agnīṣomābhyāṃ tvā juṣṭaṃ prokṣāmi / (13.4) Par.?
daivyāya karmaṇe śundhadhvaṃ devayajyāyai yad vo 'śuddhāḥ parājaghnur idaṃ vas tacchundhāmi // (13.5) Par.?
śarmāsi / (14.1) Par.?
avadhūtaṃ rakṣo 'vadhūtā arātayaḥ / (14.2) Par.?
adityās tvag asi prati tvāditir vettu / (14.3) Par.?
adrir asi vānaspatyaḥ / (14.4) Par.?
grāvāsi pṛthubudhnaḥ prati tvādityās tvag vettu // (14.5) Par.?
agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi / (15.1) Par.?
bṛhadgrāvāsi vānaspatyaḥ / (15.2) Par.?
sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣva / (15.3) Par.?
haviṣkṛd ehi haviṣkṛd ehi haviṣkṛd ehi // (15.4) Par.?
kukkuṭo 'si madhujihva iṣam ūrjam āvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma / (16.1) Par.?
varṣavṛddham asi / (16.2) Par.?
prati tvā varṣavṛddhaṃ vettu / (16.3) Par.?
parāpūtaṃ rakṣaḥ parāpūtā arātayaḥ / (16.4) Par.?
apahataṃ rakṣaḥ / (16.5) Par.?
vāyur vo vivinaktu / (16.6) Par.?
devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā // (16.7) Par.?
dhṛṣṭir asi / (17.1) Par.?
apāgne agnim āmādaṃ jahi niṣ kravyādaṃ sedha / (17.2) Par.?
ā devayajaṃ vaha / (17.3) Par.?
dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya // (17.4) Par.?
agne brahma gṛbhṇīṣva / (18.1) Par.?
dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya / (18.2) Par.?
dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya / (18.3) Par.?
viśvābhyas tvāśābhya upadadhāmi / (18.4) Par.?
cita sthordhvacitaḥ / (18.5) Par.?
bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam // (18.6) Par.?
śarmāsi / (19.1) Par.?
avadhūtaṃ rakṣo 'vadhūtā arātayaḥ / (19.2) Par.?
adityās tvag asi prati tvāditir vettu / (19.3) Par.?
dhiṣaṇāsi parvatī prati tvādityās tvag vettu / (19.4) Par.?
diva skambhanīr asi / (19.5) Par.?
dhiṣaṇāsi pārvateyī prati tvā parvatī vettu // (19.6) Par.?
dhānyam asi dhinuhi devān / (20.1) Par.?
prāṇāya tvā / (20.2) Par.?
udānāya tvā / (20.3) Par.?
vyānāya tvā / (20.4) Par.?
dīrghām anu prasitim āyuṣe dhāṃ devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā / (20.5) Par.?
cakṣuṣe tvā / (20.6) Par.?
mahīnāṃ payo 'si // (20.7) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (21.1) Par.?
saṃvapāmi / (21.2) Par.?
sam āpa oṣadhībhiḥ sam oṣadhayo rasena / (21.3) Par.?
saṃ revatīr jagatībhiḥ pṛcyantāṃ saṃ madhumatīr madhumatībhiḥ pṛcyantām // (21.4) Par.?
janayatyai tvā saṃyaumi / (22.1) Par.?
idam agneḥ / (22.2) Par.?
idam agnīṣomayoḥ / (22.3) Par.?
iṣe tvā / (22.4) Par.?
gharmo 'si viśvāyuḥ / (22.5) Par.?
uruprathā uru prathasvoru te yajñapatiḥ prathatām / (22.6) Par.?
agniṣ ṭe tvacaṃ mā hiṃsīt / (22.7) Par.?
devas tvā savitā śrapayatu varṣiṣṭhe 'dhi nāke // (22.8) Par.?
mā bher mā saṃvikthāḥ / (23.1) Par.?
atamerur yajño 'tamerur yajamānasya prajā bhūyāt / (23.2) Par.?
tritāya tvā / (23.3) Par.?
dvitāya tvā / (23.4) Par.?
ekatāya tvā // (23.5) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (24.1) Par.?
ādade 'dhvarakṛtaṃ devebhyaḥ / (24.2) Par.?
indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ // (24.3) Par.?
pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam / (25.1) Par.?
vrajaṃ gaccha goṣṭhānam / (25.2) Par.?
varṣatu te dyauḥ / (25.3) Par.?
badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk // (25.4) Par.?
apāraruṃ pṛthivyai devayajanād badhyāsam / (26.1) Par.?
vrajaṃ gaccha goṣṭhānam / (26.2) Par.?
varṣatu te dyauḥ / (26.3) Par.?
badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk / (26.4) Par.?
araro divaṃ mā paptaḥ / (26.5) Par.?
drapsas te dyāṃ mā skan / (26.6) Par.?
vrajaṃ gaccha goṣṭhānam / (26.7) Par.?
varṣatu te dyauḥ / (26.8) Par.?
badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk // (26.9) Par.?
gāyatreṇa tvā chandasā parigṛhṇāmi / (27.1) Par.?
traiṣṭubhena tvā chandasā parigṛhṇāmi / (27.2) Par.?
jāgatena tvā chandasā parigṛhṇāmi / (27.3) Par.?
sukṣmā cāsi śivā cāsi / (27.4) Par.?
syonā cāsi suṣadā cāsi / (27.5) Par.?
ūrjasvatī cāsi payasvatī ca // (27.6) Par.?
purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīvadānum / (28.1) Par.?
yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante // (28.2) Par.?
prokṣaṇīr āsādaya / (29.1) Par.?
dviṣato vadho 'si // (29.2) Par.?
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ / (30.1) Par.?
niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ / (30.2) Par.?
aniśito 'si sapatnakṣid vājinaṃ tvā vājedhyāyai saṃmārjmi / (30.3) Par.?
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ / (30.4) Par.?
niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ / (30.5) Par.?
aniśitāsi sapatnakṣid vājinīṃ tvā vājedhyāyai saṃmārjmi // (30.6) Par.?
adityai rāsnāsi / (31.1) Par.?
viṣṇor veṣyo 'si / (31.2) Par.?
ūrje tvā / (31.3) Par.?
adabdhena tvā cakṣuṣāvapaśyāmi / (31.4) Par.?
agner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣe // (31.5) Par.?
savitus tvā prasava utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ / (32.1) Par.?
savitur vaḥ prasava utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ / (32.2) Par.?
tejo 'si śukram asy amṛtam asi / (32.3) Par.?
dhāma nāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam asi // (32.4) Par.?
Duration=0.24690389633179 secs.