UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14290
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
subhūḥ svayambhūḥ prathamam antar mahaty arṇave / (1.1)
Par.?
dadhe ha garbhamṛtviyaṃ yato jātaḥ prajāpatiḥ / (1.2)
Par.?
iti mahimnaḥ puronuvākyā // (1.3)
Par.?
hotā yakṣat prajāpatim iti praiṣaḥ // (2)
Par.?
prajāpate na tvad iti yājyā // (3)
Par.?
prājāpatyasya vapayā caritvā tad anv anyā vapā juhuyur iti haika āhuḥ / (4.1)
Par.?
prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti // (4.2)
Par.?
aindrāgnasya vā // (5)
Par.?
vaiśvadevasya vā // (6)
Par.?
kim uta tvarerann iti ha smāhendrotaḥ śaunakaḥ // (7)
Par.?
nānā nānādevatābhiḥ pracareyuḥ // (8)
Par.?
saha saha samānadevatābhir avyavasthitābhiḥ // (9)
Par.?
nānā vyavasthābhiḥ // (10)
Par.?
tad enā yathāyathaṃ prīṇātīti // (11)
Par.?
uttarasya mahimno yājyāpuronuvākye viparyasyet // (12)
Par.?
ubhe aikāhikaṃ ca pāṅktaṃ cājye saṃśaṃset // (13)
Par.?
ya aikāhike ca pāṅkte cājye kāmas tayor ubhayor āptyai // (14) Par.?
ubhāv aikāhikaṃ ca bārhataṃ ca praugau sampravayet // (15)
Par.?
ya aikāhike ca bārhate ca prauge kāmas tayor ubhayor āptyai // (16)
Par.?
Duration=0.090000867843628 secs.