Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 447
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīnārada uvāca / (1.1) Par.?
iyān guṇo 'sti deveśa bhagavatpādasevane / (1.2) Par.?
kuto bhajanti manujo 'nyadevaṃ kim icchayā // (1.3) Par.?
śrīśiva uvāca / (2.1) Par.?
yadādisatye viprendra narā viṣṇuparāyaṇāḥ / (2.2) Par.?
na yajanti vinā viṣṇum anyadevaṃ kathaṃcana // (2.3) Par.?
tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai / (3.1) Par.?
pūjayāmo hṛṣīkeśaṃ kāyavāṅmanasā dvija // (3.2) Par.?
tadā tuṣṭo vibhuḥ prāha devadevo rameśvaraḥ / (4.1) Par.?
avatīrya yajiṣyāmi yuṣmāṃl lokāṃś ca yājayan // (4.2) Par.?
tataḥ sarve janā yuṣmān yajiṣyanti samāhitāḥ / (5.1) Par.?
anena pūjā yuṣmākaṃ bhaviṣyati sukhāvahā // (5.2) Par.?
ahaṃ coktaḥ pṛthak tena śrīnivāsena brāhmaṇa / (6.1) Par.?
kalpitair āgamair nityaṃ māṃ gopāya maheśvara // (6.2) Par.?
madavajñāpāpaharaṃ nāmnāṃ sahasram uttamam / (7.1) Par.?
paṭhiṣyasi sadā bhadraṃ prārthitena mayā punaḥ // (7.2) Par.?
tato me hy āgamaiḥ kṛṣṇam ācchādya na tu devatāḥ / (8.1) Par.?
yantrair mantraiś ca tantraiś ca darśitāḥ phaladā dvija // (8.2) Par.?
tair āgamair mandadhiyā hitvā kṛṣṇaṃ jagadgurum / (9.1) Par.?
bhajanti devatā anyā balidānena nityaśaḥ // (9.2) Par.?
nānā devān samārādhya nānākāmasukhecchayā / (10.1) Par.?
bhogāvasāne te yānti narakaṃ svatamomayam // (10.2) Par.?
dṛṣṭvā tathāvidhān lokān pāpāśaṅkitamānasaḥ / (11.1) Par.?
gato 'haṃ vāsudevasya caraṇe śaraṇaṃ dvija // (11.2) Par.?
stutiṃ ca cakre praṇataḥ praśrayānatakaṃdharaḥ / (12.1) Par.?
samāhitamanā vipra prāñjaliḥ puruṣottamam // (12.2) Par.?
oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave / (13.1) Par.?
sadāptakāmāya mahārthahetave vijñānavidyānidhaye svayambhuve // (13.2) Par.?
eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ / (14.1) Par.?
anyatra nānātanubhir virājate tasmā anantācaritāya te namaḥ // (14.2) Par.?
pradhānakālāśayakarmasākṣiṇe tatsaṃgrahāpāravihārakāriṇe / (15.1) Par.?
kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te // (15.2) Par.?
śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava / (16.1) Par.?
te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ // (16.2) Par.?
niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam / (17.1) Par.?
jānanti tattvena vidus tataḥ parāḥ kāmaiḥ samākṛṣṭadhiyo vicakṣaṇāḥ // (17.2) Par.?
ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho / (18.1) Par.?
purātmamānaṃ pracikīrṣur ātmanaḥ sakāśato 'py adya malaṃ nikṛntayan // (18.2) Par.?
athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ / (19.1) Par.?
yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt // (19.2) Par.?
iti me saṃstutiṃ jñātvā bhagavān praṇatārtihā / (20.1) Par.?
mamākṣigocaraṃ rūpam akarot sa dayāparaḥ // (20.2) Par.?
sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ / (21.1) Par.?
mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam // (21.2) Par.?
dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā / (22.1) Par.?
netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ // (22.2) Par.?
jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ / (23.1) Par.?
mallīlāṃ gadato bhaviṣyati bhavatsarve janā vaiṣṇavāḥ / (23.2) Par.?
bhāryā cāpi tayānukūlasukhadā bhaktāgraṇīr me bhavān // (23.3) Par.?
etāvad uktvā bhagavān gato lokam alaukikam / (24.1) Par.?
ahaṃ ca tān varāṃl labdhvā kṛtārtho 'smi dvijarṣabha // (24.2) Par.?
atas tad dinam ārabhya pārvatī bhuvaneśvarī / (25.1) Par.?
matsaṅgād vaiṣṇavī bhūtvā mām āpṛcchat sureśvarī // (25.2) Par.?
bhavān mahābhāgavataḥ kumārādyā maheśvarāḥ / (26.1) Par.?
kuberādyā devatāś ca nandīśādyāś ca me gaṇāḥ // (26.2) Par.?
pṛthak pṛthag apṛcchan mā kṛṣṇapādāmbujāśrayāḥ / (27.1) Par.?
kathāḥ paramakalyāṇīḥ sarvalokaikapāvanīḥ // (27.2) Par.?
atha māṃ pṛcchatī vākyaṃ madvākyaṃ ca dvijottama / (28.1) Par.?
saṃlikhaty apramatto 'sau gaṇeśo matsuto 'ntike // (28.2) Par.?
mama teṣāṃ ca saṃvādaṃ kalā lokamanoharāḥ / (29.1) Par.?
abhavaṃs tatra śāstrāṇi sarvalokahitāni vai // (29.2) Par.?
tāni tantrāṇi śrotāraḥ samānīya mahītale / (30.1) Par.?
sthāne sthāne muniśreṣṭha kathayiṣyanti bhūriśaḥ // (30.2) Par.?
tvam apy enaṃ sātvatākhyaṃ tantraṃ bhagavataḥ priyam / (31.1) Par.?
naimiṣe śaunakādīnāṃ samakṣaṃ kathayiṣyasi // (31.2) Par.?
śrīnārada uvāca / (32.1) Par.?
śrutaṃ bhagavato vaktrāt tantraṃ sātvatam uttamam / (32.2) Par.?
tasmin hiṃsāniṣedhaṃ ca śrutvā me saṃśayo 'bhavat // (32.3) Par.?
vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi / (33.1) Par.?
yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ // (33.2) Par.?
tanniṣedhe kathaṃ śrautaṃ smārtaṃ karma maheśvara / (34.1) Par.?
varteta sarvalokasya ihāmutraphalapradam // (34.2) Par.?
śrīśiva uvāca / (35.1) Par.?
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma varṇitam / (35.2) Par.?
śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai // (35.3) Par.?
pravṛttam avirodhena kurvan svar yāti mānavaḥ / (36.1) Par.?
puṇyāvaśeṣe bhūpṛṣṭhe karmasaṃjñiṣu jāyate // (36.2) Par.?
nivṛttam ācaran yogī bhogecchātyaktamānasaḥ / (37.1) Par.?
prayāti paramāṃ siddhiṃ yato nāvartate gataḥ // (37.2) Par.?
ataḥ pravṛttiniṣṭhasya nānākāmānurāgiṇaḥ / (38.1) Par.?
ṣaḍvidhair niyamair viprābhyanujñaiva pradarśitā // (38.2) Par.?
vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā / (39.1) Par.?
ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ // (39.2) Par.?
ahiṃsā paramo dharmaḥ sarvavarṇāśramāditaḥ / (40.1) Par.?
sa ca ācārato nṝṇām abhīṣṭaphalado bhavet // (40.2) Par.?
viśeṣato viṣṇubhaktā hiṃsākarma tyajanti hi / (41.1) Par.?
ahiṃsayā hi bhūtānāṃ bhagavān āśu tuṣyati // (41.2) Par.?
ataḥ sarveṣu bhūteṣu bhagavān akhileśvaraḥ / (42.1) Par.?
praviṣṭa īyate nānārūpaiḥ sthāvarajaṅgamaiḥ // (42.2) Par.?
mayāpi hy āgame hiṃsā vihitā yā vidhānataḥ / (43.1) Par.?
sāpi kāmukalokānāṃ kāmitāphalasiddhaye / (43.2) Par.?
viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi / (43.3) Par.?
atas teṣāṃ vidhāne 'pi hiṃsā nindyā prakīrtitā // (43.4) Par.?
atas tvaṃ kāmyakarmāṇi parityajya viśeṣataḥ / (44.1) Par.?
śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ // (44.2) Par.?
pravṛttaśāstraṃ śṛṇuyād yac chrutvā tatparo bhavet / (45.1) Par.?
nivṛtte 'pi harer bhaktiyutaṃ mukhyaṃ prakīrtitam // (45.2) Par.?
viśeṣataḥ kṛṣṇalīlākathā lokasumaṅgalāḥ / (46.1) Par.?
kīrtayasva dvijaśreṣṭha śrūyāś caiva nirantaram // (46.2) Par.?
hitvānyadevaśaraṇaṃ bhajanaṃ ca viśeṣataḥ / (47.1) Par.?
ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ // (47.2) Par.?
ihāmutra te nityaṃ kṛtārthā bhagavatpriyāḥ / (48.1) Par.?
paramānandasaṃdohaṃ prāpnuvanti nirantaram // (48.2) Par.?
ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ / (49.1) Par.?
yajanty avirataṃ devān paśūn hatvā sukhecchayā // (49.2) Par.?
kāmabhogāvasāne taṃ te chetsyanti viniścitam / (50.1) Par.?
ity etat kathitaṃ vipra tantraṃ sātvatam uttamam // (50.2) Par.?
viṣṇubhaktajanājīvyaṃ sarvasiddhipradāyakam / (51.1) Par.?
śravaṇāt kīrtanād asya kṛṣṇe bhaktir hi jāyate // (51.2) Par.?
bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate / (52.1) Par.?
yato bhagavatā proktaṃ tasya bhaktivivardhanam // (52.2) Par.?
tantre 'smin kathitaṃ vipra viśvasambhavam uttamam / (53.1) Par.?
avatārāś ca śrīviṣṇoḥ sampūrṇāṃśakalā bhidā // (53.2) Par.?
bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham / (54.1) Par.?
yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam // (54.2) Par.?
viṣṇor nāmasahasraṃ ca nāmamāhātmyam uttamam / (55.1) Par.?
viṣṇor nāmnā vaiṣṇavānām aparādhasya ca niṣkṛtiḥ // (55.2) Par.?
sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam / (56.1) Par.?
hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ // (56.2) Par.?
yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā / (57.1) Par.?
dagdhvā pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte 'navadyam / (57.2) Par.?
tasmād anantāya janārdanāya vederitānantaguṇākarāya / (57.3) Par.?
mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te // (57.4) Par.?
Duration=0.36773300170898 secs.