UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
ahīna
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14321
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yat pañcavidhaṃ tat pañcarātreṇa // (1)
Par.?
pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti // (2) Par.?
trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ // (3)
Par.?
tad vā idam āsām eva rūpeṇa // (4)
Par.?
iyam eva trivṛto rūpeṇa // (5)
Par.?
iyaṃ pañcadaśasya // (6)
Par.?
iyam ekaviṃśasya // (7)
Par.?
iyaṃ saptadaśasya // (8)
Par.?
ayaṃ catuṣṭomasyātirātrasya // (9)
Par.?
tad yad ekaviṃśastomānāṃ varṣiṣṭhas tasmād iyam āsāṃ varṣiṣṭhā // (10)
Par.?
atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti // (11)
Par.?
tasya śastram // (12)
Par.?
tryahaś caturtham ābhiplavikam // (13)
Par.?
pañcamasya ca dve savane ṣaṣṭhāt pṛṣṭhyasya pañcame tṛtīyasavanam // (14)
Par.?
pañca vā ābhiplavikāni // (15)
Par.?
uttamāt pañcame tṛtīyasavanam // (16)
Par.?
abhijid ābhiplavikānāṃ caturthaḥ // (17)
Par.?
viśvajid itareṣām // (18)
Par.?
vaiśvānaraś ca mahāvrataṃ vā // (19)
Par.?
ubhayor vā abhijiccaturtho viśvajit pañcamaḥ // (20)
Par.?
yat pañcavidhaṃ tat pañcarātreṇāpnoti // (21)
Par.?
Duration=0.051305055618286 secs.