Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14321
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yat pañcavidhaṃ tat pañcarātreṇa // (1) Par.?
pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti // (2) Par.?
trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ // (3) Par.?
tad vā idam āsām eva rūpeṇa // (4) Par.?
iyam eva trivṛto rūpeṇa // (5) Par.?
iyaṃ pañcadaśasya // (6) Par.?
iyam ekaviṃśasya // (7) Par.?
iyaṃ saptadaśasya // (8) Par.?
ayaṃ catuṣṭomasyātirātrasya // (9) Par.?
tad yad ekaviṃśastomānāṃ varṣiṣṭhas tasmād iyam āsāṃ varṣiṣṭhā // (10) Par.?
atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti // (11) Par.?
tasya śastram // (12) Par.?
tryahaś caturtham ābhiplavikam // (13) Par.?
pañcamasya ca dve savane ṣaṣṭhāt pṛṣṭhyasya pañcame tṛtīyasavanam // (14) Par.?
pañca vā ābhiplavikāni // (15) Par.?
uttamāt pañcame tṛtīyasavanam // (16) Par.?
abhijid ābhiplavikānāṃ caturthaḥ // (17) Par.?
viśvajid itareṣām // (18) Par.?
vaiśvānaraś ca mahāvrataṃ vā // (19) Par.?
ubhayor vā abhijiccaturtho viśvajit pañcamaḥ // (20) Par.?
yat pañcavidhaṃ tat pañcarātreṇāpnoti // (21) Par.?
Duration=0.051305055618286 secs.