Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): dharma, upanayana, initiation
Show parallels Show headlines
Use dependency labeler
Chapter id: 14697
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sāmayācārikān dharmān vyākhyāsyāmaḥ // (1) Par.?
dharmajñasamayaḥ pramāṇam // (2) Par.?
vedāś ca // (3) Par.?
catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ // (4) Par.?
teṣāṃ pūrvaḥ pūrvaḥ janmataḥ śreyān // (5) Par.?
aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi // (6) Par.?
śuśrūṣā śūdrasyetareṣāṃ varṇānām // (7) Par.?
pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ // (8) Par.?
upanayanaṃ vidyārthasya śrutitaḥ saṃskāraḥ // (9) Par.?
sarvebhyo vedebhyaḥ sāvitryanūcyata iti hi brāhmaṇam // (10) Par.?
tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam // (11) Par.?
tasminn abhijanavidyāsamudetam samāhitam saṃskartāram īpset // (12) Par.?
tasmiṃś caiva vidyākarmāntam avipratipanne dharmebhyaḥ // (13) Par.?
yasmāddharmān ācinoti sa ācāryaḥ // (14) Par.?
tasmai na druhyet kadācana // (15) Par.?
sa hi vidyātas taṃ janayati // (16) Par.?
tacchreṣṭhaṃ janma // (17) Par.?
śarīram eva mātāpitarau janayataḥ // (18) Par.?
Time of initiation
vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam // (19) Par.?
atha kāmyāni // (20) Par.?
saptame brahmavarcasakāmam // (21) Par.?
aṣṭama āyuṣkāmam // (22) Par.?
navame tejaskāmam // (23) Par.?
daśame 'nnādyakāmam // (24) Par.?
ekādaśa indriyakāmam // (25) Par.?
dvādaśe paśukāmam // (26) Par.?
ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ // (27) Par.?
Failure to be initiated
atikrānte sāvitryāḥ kāla ṛtuṃ traividyakaṃ brahmacaryaṃ caret // (28) Par.?
athopanayanam // (29) Par.?
tataḥ saṃvatsaram udakopasparśanam // (30) Par.?
athādhyāpyaḥ // (31) Par.?
atha yasya pitā pitāmaha iti anupetau syātāṃ te brahmahasaṃstutāḥ // (32) Par.?
teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet // (33) Par.?
teṣām icchatāṃ prāyaścittam // (34) Par.?
yathā prathame 'tikrama ṛtur evaṃ saṃvatsaraḥ // (35) Par.?
athopanayanaṃ tata udakopasparśanam // (36) Par.?
Duration=0.19528794288635 secs.