UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14797
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ // (1)
Par.?
śeṣabhojyatithīnāṃ syāt // (2)
Par.?
na rasān gṛhe bhuñjītānavaśeṣam atithibhyaḥ // (3)
Par.?
nātmārtham abhirūpam annaṃ pācayet // (4) Par.?
gomadhuparkārho vedādhyāyaḥ // (5)
Par.?
ācārya ṛtvik snātako rājā vā dharmayuktaḥ // (6)
Par.?
ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca // (7)
Par.?
dadhi madhusaṃsṛṣṭaṃ madhuparkaḥ payo vā madhusaṃsṛṣṭam // (8)
Par.?
abhāva udakam // (9)
Par.?
ṣaḍaṅgo vedaḥ // (10)
Par.?
chandaḥ kalpo vyākaraṇaṃ jyotiṣaṃ niruktaṃ śīkṣā chandovicitir iti // (11)
Par.?
śabdārthārambhaṇānāṃ tu karmaṇāṃ samāmnāyasamāptau vedaśabdaḥ / (12.1)
Par.?
tatra saṃkhyā vipratiṣiddhā // (12.2)
Par.?
aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ // (13)
Par.?
atithiṃ nirākṛtya yatra gate bhojane smaret tato viramyopoṣya // (14)
Par.?
Duration=0.044027090072632 secs.