Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya paurṇamāsī vāmāvasyā vātipadyeta // (1) Par.?
bahiṣpathaṃ vā eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate // (2) Par.?
agnir devānāṃ pathikṛt // (3) Par.?
tam evānvārabhate // (4) Par.?
sa enaṃ panthām apinayati // (5) Par.?
vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati // (6) Par.?
ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt // (7) Par.?
tenaiva punaḥ panthām avaiti // (8) Par.?
na yajñaṃ vicchinatti // (9) Par.?
agnaye vājasṛte 'ṣṭākapālaṃ nirvapet saṃgrāme // (10) Par.?
agnir vai devānāṃ vājasṛt // (11) Par.?
vājam eṣa dhāvati yas saṃgrāmaṃ jayati // (12) Par.?
tam eva bhāgadheyenopadhāvati // (13) Par.?
vājam eva dhāvati // (14) Par.?
jayati saṃgrāmam // (15) Par.?
atho agnir iva na pratidhṛṣe bhavati // (16) Par.?
agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgnis sann avratyaṃ caret // (17) Par.?
ānīto vā eṣa devānāṃ ya āhitāgniḥ // (18) Par.?
adanty asyānnam // (19) Par.?
vratapatim etasya vrataṃ gacchati ya āhitāgnis sann avratyaṃ carati // (20) Par.?
agnir devānāṃ vratapatiḥ // (21) Par.?
tam eva bhāgadheyenopadhāvati // (22) Par.?
vratapater evādhi vratam ālabhate // (23) Par.?
agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped āmayāvī // (24) Par.?
indraṃ vai jātaṃ rakṣāṃsy asacanta // (25) Par.?
sa ādīyamāno rakṣobhis saṃmṛśyamāno 'gniṃ prāviśat // (26) Par.?
tasmād agnī rakṣāṃsy apāhan // (27) Par.?
rakṣāṃsy etaṃ sacante ya āmayāvī // (28) Par.?
agnir devānāṃ rakṣohā // (29) Par.?
tam eva bhāgadheyenopadhāvati // (30) Par.?
so 'smād rakṣāṃsy apahanti // (31) Par.?
amāvasyāṃ rātrīṃ niśi yajeta // (32) Par.?
amāvasyāṃ vai rātrīṃ niśi rakṣāṃsi prerate // (33) Par.?
prerṇāny evaināny apavapati // (34) Par.?
pariśrite yajeta // (35) Par.?
rakṣasām antarhityai // (36) Par.?
vāmadevasyaitat pañcadaśaṃ rakṣoghnaṃ sāmidhenyo bhavanti // (37) Par.?
vāmadevaś ca vai kusidāyī cātmanor ājim ayātām // (38) Par.?
tasya kusidāyī pūrvasyātidrutasya kūbaraṃ nyamṛṇat // (39) Par.?
sā dvitīyam upaparyāvartata // (40) Par.?
iṣāṃ vākṣaṃ vā chetsyāmīti // (41) Par.?
sa vāmadeva ukhyam agnim abibhaḥ // (42) Par.?
tam avaikṣata // (43) Par.?
sa etat sūktam apaśyat // (44) Par.?
kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti // (45) Par.?
tām agnir anūddrutya samadahat // (46) Par.?
sā dahyamānā hradaṃ kausidaṃ prāmajjat // (47) Par.?
yad etad anūcyate // (48) Par.?
rakṣasāṃ duṣṭyai // (49) Par.?
Duration=0.074037075042725 secs.