Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14831
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūyāṃsaṃ vā niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet // (1) Par.?
tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ // (2) Par.?
atha purāṇe ślokāv udāharanti // (3) Par.?
aṣṭāśītisahasrāṇi ye prajām īṣirarṣayaḥ / (4.1) Par.?
dakṣiṇenāryamṇaḥ panthānaṃ te śmaśānāni bhejire // (4.2) Par.?
aṣṭāśītisahasrāṇi ye prajāṃ neṣirarṣayaḥ / (5.1) Par.?
uttareṇāryamṇaḥ panthānaṃ te 'mṛtatvaṃ hi kalpate // (5.2) Par.?
ity ūrdhvaretasāṃ praśaṃsā // (6) Par.?
athāpi saṃkalpasiddhayo bhavanti // (7) Par.?
yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam // (8) Par.?
tasmācchrutitaḥ pratyakṣaphalatvāc ca viśiṣṭān āśramān etān eke bruvate // (9) Par.?
traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante // (10) Par.?
yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate // (11) Par.?
tataḥ param anantyaṃ phalaṃ svargyaśabdaṃ śrūyate // (12) Par.?
Duration=0.13222908973694 secs.