UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14831
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhūyāṃsaṃ vā niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet // (1)
Par.?
tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ // (2)
Par.?
atha purāṇe ślokāv udāharanti // (3)
Par.?
aṣṭāśītisahasrāṇi ye prajām īṣirarṣayaḥ / (4.1)
Par.?
dakṣiṇenāryamṇaḥ panthānaṃ te śmaśānāni bhejire // (4.2)
Par.?
aṣṭāśītisahasrāṇi ye prajāṃ neṣirarṣayaḥ / (5.1)
Par.?
uttareṇāryamṇaḥ panthānaṃ te 'mṛtatvaṃ hi kalpate // (5.2)
Par.?
ity ūrdhvaretasāṃ praśaṃsā // (6)
Par.?
athāpi saṃkalpasiddhayo bhavanti // (7)
Par.?
yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam // (8)
Par.?
tasmācchrutitaḥ pratyakṣaphalatvāc ca viśiṣṭān āśramān etān eke bruvate // (9)
Par.?
traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante // (10) Par.?
yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate // (11)
Par.?
tataḥ param anantyaṃ phalaṃ svargyaśabdaṃ śrūyate // (12)
Par.?
Duration=0.13222908973694 secs.