UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14852
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kṣetraṃ parigṛhyotthānābhāvāt phalābhāve yaḥ samṛddhaḥ sa bhāvi tad apahāryaḥ // (1)
Par.?
avaśinaḥ kīnāśasya karmanyāse daṇḍatāḍanam // (2)
Par.?
tathā paśupasya // (3)
Par.?
avarodhanaṃ cāsya paśūnām // (4)
Par.?
hitvā vrajam ādinaḥ karśayet paśūn nātipātayet // (5)
Par.?
avarudhya paśūn māraṇe nāśane vā svāmibhyo 'vasṛjet // (6) Par.?
pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet // (7)
Par.?
punaḥ pramāde sakṛd avarudhya // (8)
Par.?
tata ūrdhvaṃ na sūrkṣet // (9)
Par.?
paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ // (10)
Par.?
viduṣo vāsasaḥ parimoṣaṇam // (11)
Par.?
adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ // (12)
Par.?
prāptanimitte daṇḍākarmaṇi rājānam enaḥ spṛśati // (13)
Par.?
Duration=0.088490009307861 secs.