Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Criminal law, Law, punishment for crime

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14852
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṣetraṃ parigṛhyotthānābhāvāt phalābhāve yaḥ samṛddhaḥ sa bhāvi tad apahāryaḥ // (1) Par.?
avaśinaḥ kīnāśasya karmanyāse daṇḍatāḍanam // (2) Par.?
tathā paśupasya // (3) Par.?
avarodhanaṃ cāsya paśūnām // (4) Par.?
hitvā vrajam ādinaḥ karśayet paśūn nātipātayet // (5) Par.?
avarudhya paśūn māraṇe nāśane vā svāmibhyo 'vasṛjet // (6) Par.?
pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet // (7) Par.?
punaḥ pramāde sakṛd avarudhya // (8) Par.?
tata ūrdhvaṃ na sūrkṣet // (9) Par.?
paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ // (10) Par.?
viduṣo vāsasaḥ parimoṣaṇam // (11) Par.?
adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ // (12) Par.?
prāptanimitte daṇḍākarmaṇi rājānam enaḥ spṛśati // (13) Par.?
Duration=0.1630220413208 secs.