Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, altar, vedi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14388
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhuyā / (1.1) Par.?
ukhyasya ketuṃ prathamaṃ juṣāṇā / (1.2) Par.?
aśvinādhvaryū sādayatām iha tvā // (1.3) Par.?
kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ / (2.1) Par.?
abhi tvā rudrā vasavo gṛṇantv imā brahma pīpihi saubhagāya / (2.2) Par.?
aśvinādhvaryū sādayatām iha tvā // (2.3) Par.?
svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya / (3.1) Par.?
pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva / (3.2) Par.?
aśvinādhvaryū sādayatām iha tvā // (3.3) Par.?
pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ / (4.1) Par.?
stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva / (4.2) Par.?
aśvinādhvaryū sādayatām iha tvā // (4.3) Par.?
adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ / (5.1) Par.?
aśvinādhvaryū sādayatām iha tvā // (5.2) Par.?
śukraś ca śuciś ca graiṣmāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ / (6.1) Par.?
ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam // (6.2) Par.?
sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā / (7.1) Par.?
sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā / (7.2) Par.?
sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā / (7.3) Par.?
sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā / (7.4) Par.?
sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā // (7.5) Par.?
prāṇaṃ me pāhi / (8.1) Par.?
apānaṃ me pāhi / (8.2) Par.?
vyānaṃ me pāhi / (8.3) Par.?
cakṣur ma urvyā vibhāhi / (8.4) Par.?
śrotraṃ me ślokaya / (8.5) Par.?
apaḥ pinva / (8.6) Par.?
oṣadhīr jinva / (8.7) Par.?
dvipād ava / (8.8) Par.?
catuṣpāt pāhi / (8.9) Par.?
divo vṛṣṭim eraya // (8.10) Par.?
mūrdhā vayaḥ prajāpatiś chandaḥ / (9.1) Par.?
kṣatraṃ vayo mayaṃdaṃ chandaḥ / (9.2) Par.?
viṣṭambho vayo 'dhipatiś chandaḥ / (9.3) Par.?
viśvakarmā vayaḥ parameṣṭhī chandaḥ / (9.4) Par.?
vasto vayo vivalaṃ chandaḥ / (9.5) Par.?
vṛṣṇir vayo viśālaṃ chandaḥ / (9.6) Par.?
puruṣo vayas tandraṃ chandaḥ / (9.7) Par.?
vyāghro vayo 'nādhṛṣṭaṃ chandaḥ / (9.8) Par.?
siṃho vayaś chadiś chandaḥ / (9.9) Par.?
paṣṭhavāḍ vayo bṛhatī chandaḥ / (9.10) Par.?
ukṣā vayaḥ kakup chandaḥ / (9.11) Par.?
ṛṣabho vayaḥ satobṛhatī chandaḥ // (9.12) Par.?
anaḍvān vayaḥ paṅktiś chandaḥ / (10.1) Par.?
dhenur vayo jagatī chandaḥ / (10.2) Par.?
tryavir vayas triṣṭup chandaḥ / (10.3) Par.?
dityavāḍ vayo virāṭ chandaḥ / (10.4) Par.?
pañcāvir vayo gāyatrī chandaḥ / (10.5) Par.?
trivatso vaya uṣṇik chandaḥ / (10.6) Par.?
turyavāḍ vayo 'nuṣṭup chandaḥ / (10.7) Par.?
lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam / (10.8) Par.?
indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan / (10.9) Par.?
tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ / (10.10) Par.?
janman devānāṃ viśas triṣv ā rocane divaḥ / (10.11) Par.?
indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ / (10.12) Par.?
rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim // (10.13) Par.?
indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam / (11.1) Par.?
pṛṣṭhena dyāvāpṛthivī antarikṣaṃ ca vibādhase // (11.2) Par.?
viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ / (12.1) Par.?
viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (12.2) Par.?
vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda // (12.3) Par.?
rājñy asi prācī dik / (13.1) Par.?
virāḍ asi dakṣiṇā dik / (13.2) Par.?
samrāḍ asi pratīcī dik / (13.3) Par.?
svarāḍ asy udīcī dik / (13.4) Par.?
adhipatny asi bṛhatī dik // (13.5) Par.?
viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm / (14.1) Par.?
viśvasmai prāṇāyāpānāya vyānāya viśvaṃ jyotir yaccha / (14.2) Par.?
vāyuṣ ṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda // (14.3) Par.?
nabhaś ca nabhasyaś ca vārṣikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ / (15.1) Par.?
ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam // (15.2) Par.?
iṣaś corjaś ca śāradāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ / (16.1) Par.?
ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam // (16.2) Par.?
āyur me pāhi / (17.1) Par.?
prāṇaṃ me pāhi / (17.2) Par.?
apānaṃ me pāhi / (17.3) Par.?
vyānaṃ me pāhi / (17.4) Par.?
cakṣur me pāhi / (17.5) Par.?
śrotraṃ me pāhi / (17.6) Par.?
vācaṃ me pinva / (17.7) Par.?
mano me jinva / (17.8) Par.?
ātmānaṃ me pāhi / (17.9) Par.?
jyotir me yaccha // (17.10) Par.?
mā chandaḥ / (18.1) Par.?
pramā chandaḥ / (18.2) Par.?
pratimā chandaḥ / (18.3) Par.?
asrīvayaś chandaḥ / (18.4) Par.?
paṅktiś chandaḥ / (18.5) Par.?
uṣṇik chandaḥ / (18.6) Par.?
bṛhatī chandaḥ / (18.7) Par.?
anuṣṭup chandaḥ / (18.8) Par.?
virāṭ chandaḥ / (18.9) Par.?
gāyatrī chandaḥ / (18.10) Par.?
triṣṭup chandaḥ / (18.11) Par.?
jagatī chandaḥ // (18.12) Par.?
pṛthivī chandaḥ / (19.1) Par.?
antarikṣaṃ chandaḥ / (19.2) Par.?
dyauś chandaḥ / (19.3) Par.?
samāś chandaḥ / (19.4) Par.?
nakṣatrāṇi chandaḥ / (19.5) Par.?
vāk chandaḥ / (19.6) Par.?
manaś chandaḥ / (19.7) Par.?
kṛṣiś chandaḥ / (19.8) Par.?
hiraṇyaṃ chandaḥ / (19.9) Par.?
gauś chandaḥ / (19.10) Par.?
ajā chandaḥ / (19.11) Par.?
aśvaś chandaḥ // (19.12) Par.?
agnir devatā / (20.1) Par.?
vāto devatā / (20.2) Par.?
sūryo devatā / (20.3) Par.?
candramā devatā / (20.4) Par.?
vasavo devatā / (20.5) Par.?
rudrā devatā / (20.6) Par.?
ādityā devatā / (20.7) Par.?
maruto devatā / (20.8) Par.?
viśve devā devatā / (20.9) Par.?
bṛhaspatir devatā / (20.10) Par.?
indro devatā / (20.11) Par.?
varuṇo devatā // (20.12) Par.?
mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī / (21.1) Par.?
āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā // (21.2) Par.?
yantrī rāḍ yantry asi yamanī dhruvāsi dharitrī / (22.1) Par.?
iṣe tvorje tvā rayyai tvā poṣāya tvā / (22.2) Par.?
lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam / (22.3) Par.?
indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan / (22.4) Par.?
tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ / (22.5) Par.?
janman devānāṃ viśas triṣv ā rocane divaḥ / (22.6) Par.?
indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ / (22.7) Par.?
rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim // (22.8) Par.?
āśus trivṛt / (23.1) Par.?
bhāntaḥ pañcadaśaḥ / (23.2) Par.?
vyomā saptadaśaḥ / (23.3) Par.?
dharuṇa ekaviṃśaḥ / (23.4) Par.?
pratūrtir aṣṭādaśaḥ / (23.5) Par.?
tapo navadaśaḥ / (23.6) Par.?
abhīvartaḥ saviṃśaḥ / (23.7) Par.?
varco dvāviṃśaḥ / (23.8) Par.?
saṃbharaṇas trayoviṃśaḥ / (23.9) Par.?
yoniś caturviṃśaḥ / (23.10) Par.?
garbhāḥ pañcaviṃśaḥ / (23.11) Par.?
ojas triṇavaḥ / (23.12) Par.?
kratur ekatriṃśaḥ / (23.13) Par.?
pratiṣṭhā trayastriṃśaḥ / (23.14) Par.?
bradhnasya viṣṭapaṃ catustriṃśaḥ / (23.15) Par.?
nākaḥ ṣaṭtriṃśaḥ / (23.16) Par.?
vivarto 'ṣṭācatvāriṃśaḥ / (23.17) Par.?
dhartraṃ catuṣṭomaḥ // (23.18) Par.?
agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomaḥ / (24.1) Par.?
indrasya bhāgo 'si viṣṇor ādhipatyaṃ kṣatraṃ spṛtaṃ pañcadaśaḥ stomaḥ / (24.2) Par.?
nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyaṃ janitraṃ spṛtaṃ saptadaśaḥ stomaḥ / (24.3) Par.?
mitrasya bhāgo 'si varuṇasyādhipatyaṃ divo vṛṣṭir vāta spṛta ekaviṃśa stomaḥ // (24.4) Par.?
vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśa stomaḥ / (25.1) Par.?
ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhā spṛtāḥ pañcaviṃśa stomaḥ / (25.2) Par.?
adityai bhāgo 'si pūṣṇa ādhipatyam oja spṛtaṃ triṇava stomaḥ / (25.3) Par.?
devasya savitur bhāgo 'si bṛhaspater ādhipatyaṃ samīcīr diśa spṛtāś catuṣṭoma stomaḥ // (25.4) Par.?
yavānāṃ bhāgo 'sy ayavānām ādhipatyaṃ prajā spṛtāś catuścatvāriṃśa stomaḥ / (26.1) Par.?
ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyaṃ bhūtaṃ spṛtaṃ trayastriṃśa stomaḥ // (26.2) Par.?
sahaś ca sahasyaś ca haimantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ / (27.1) Par.?
ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam // (27.2) Par.?
ekayāstuvata prajā adhīyanta prajāpatir adhipatir āsīt / (28.1) Par.?
tisṛbhir astuvata brahmāsṛjyata brahmaṇaspatir adhipatir āsīt / (28.2) Par.?
pañcabhir astuvata bhūtāny asṛjyanta bhūtānāṃ patir adhipatir āsīt / (28.3) Par.?
saptabhir astuvata sapta ṛṣayo 'sṛjyanta dhātādhipatir āsīt // (28.4) Par.?
navabhir astuvata pitaro 'sṛjyantāditir adhipatny āsīt / (29.1) Par.?
ekādaśabhir astuvata ṛtavo 'sṛjyantārtavā adhipataya āsan / (29.2) Par.?
trayodaśabhir astuvata māsā asṛjyanta saṃvatsaro 'dhipatir āsīt / (29.3) Par.?
pañcadaśabhir astuvata kṣatram asṛjyatendro 'dhipatir āsīt / (29.4) Par.?
saptadaśabhir astuvata grāmyāḥ paśavo 'sṛjyanta bṛhaspatir adhipatir āsīt // (29.5) Par.?
navadaśabhir astuvata śūdrāryāv asṛjyetām ahorātre adhipatnī āstām / (30.1) Par.?
ekaviṃśatyāstuvataikaśaphāḥ paśavo 'sṛjyanta varuṇo 'dhipatir āsīt / (30.2) Par.?
trayoviṃśatyāstuvata kṣudrāḥ paśavo 'sṛjyanta pūṣādhipatir āsīt / (30.3) Par.?
pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt / (30.4) Par.?
saptaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādhipataya āsan // (30.5) Par.?
navaviṃśatyāstuvata vanaspatayo 'sṛjyanta somo 'dhipatir āsīt / (31.1) Par.?
ekatriṃśatāstuvata prajā asṛjyanta yavāś cāyavāś cādhipataya āsan / (31.2) Par.?
trayastriṃśatāstuvata bhūtāny aśāmyan prajāpatiḥ parameṣṭhy adhipatir āsīt / (31.3) Par.?
lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam / (31.4) Par.?
indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan / (31.5) Par.?
tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ / (31.6) Par.?
janman devānāṃ viśas triṣv ā rocane divaḥ / (31.7) Par.?
indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ / (31.8) Par.?
rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim // (31.9) Par.?
Duration=0.33071184158325 secs.