UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14951
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātarhomyam // (1)
Par.?
agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti // (2)
Par.?
gharmo 'si rāyaspoṣavanir iti vartma kurvann udag udvāsayati // (3)
Par.?
iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati // (4) Par.?
devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi // (5)
Par.?
ariṣṭo yajamānaḥ patnī cety ubhayaṃ saṃmṛjyaum unneṣyāmīti sāyaṃ yajamānam āmantrayata om unnayāmīti prātaḥ // (6)
Par.?
yajamāno havir devānām ity upāṃśūktvaum unnayety uccaiḥ pratyāha // (7)
Par.?
unnayanaprabhṛtyā homān na caṅkramyate // (8)
Par.?
vācaṃ yacchati // (9)
Par.?
agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ // (10)
Par.?
unnītaṃ daśahotrābhimṛśati // (11)
Par.?
sajūr devaiḥ sāyaṃyāvabhir ity unnītaṃ sthālīṃ ca sāyaṃ saṃmṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ // (12)
Par.?
Duration=0.099864959716797 secs.