UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14966
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uttarām āhutim anu yajamāna āyatanād utthāya kavātiryaṅṅ ivāhavanīyam upaprayanto adhvaram ity anuvākena sāyam upatiṣṭhate // (1)
Par.?
tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe // (2)
Par.?
agna āyūṃṣīti ṣaḍbhir uttarābhir upatiṣṭhate // (3)
Par.?
agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta // (4)
Par.?
āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate // (5)
Par.?
indhānās tvā śataṃ himā ity upasaminddhe // (6)
Par.?
saṃ tvam agna ity anuvākaśeṣeṇāhavanīyam upatiṣṭhate // (7)
Par.?
saṃpaśyāmi prajā aham iti gṛhān paśūṃś ca // (8) Par.?
ambhaḥ sthāmbho va iti goṣṭham // (9)
Par.?
revatī ramadhvam ity antarāgnī tiṣṭhañ japati // (10)
Par.?
saṃhitāsīty agnihotryā vatsam abhimṛśaty agnihotrīṃ vā // (11)
Par.?
apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate // (12)
Par.?
Duration=0.10278606414795 secs.