Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūrjā vaḥ paśyāmīti gṛhān paśūṃś ca // (1) Par.?
tat savitur vareṇyam iti sāvitryāhavanīyaṃ somānaṃ svaraṇam iti ca // (2) Par.?
kadā cana starīr asīti rātrim // (3) Par.?
pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati // (4) Par.?
bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ vā // (5) Par.?
mahi trīṇām avo 'stv iti māhitreṇa tṛcenāhavanīyam upatiṣṭhate // (6) Par.?
dūraṃ pravasataḥ svastikāmas tam etena tṛcena paśyet // (7) Par.?
svasti punar āgacchecchuddhikāmaś cainaṃ japed anyatrāpi yajñāt // (8) Par.?
api vā bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsam iti sāyam upatiṣṭheta // (9) Par.?
api vā divas parīti vātsapreṇa sāyaṃ prātar upatiṣṭhate // (10) Par.?
Duration=0.093792915344238 secs.