UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15053
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pūrvayā śākhayānyām āhṛtya vā prātardohāya vatsān apākaroti // (1)
Par.?
upadhāya kapālāni prātar dogdhi yathā sāyam // (2)
Par.?
nāsomayājī saṃnayet // (4)
Par.?
asomayājy apīty eke // (5)
Par.?
aindraṃ sāṃnāyyam // (6)
Par.?
someneṣṭvā mahendraṃ yajeta // (7)
Par.?
api vā saṃvatsaram evendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta // (8) Par.?
aurvo bhāradvājo gautamaḥ śuśruvān grāmaṇī rājanya iti sarvatra kāmaṃ mahendraṃ yajeran // (9)
Par.?
paristṛṇīteti darbhair agnīn paristṛṇāti // (10)
Par.?
āraṇyān aśitvā yajamāna ubhāv agnī iti paristīryamāṇeṣu japati // (11)
Par.?
āhavanīyāgāre gārhapatyāgāre vādhaḥ śayīta // (12)
Par.?
amāvāsyāṃ rātriṃ jāgarty api vā yathāśakti jāgaraṇam // (13)
Par.?
vratacārī tv eva syāt // (14)
Par.?
vihārād apaparyāvarteta // (15)
Par.?
etat sarvam amāvāsyāyām // (16)
Par.?
paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca // (17)
Par.?
sadyo vā sarvaṃ bhavati bhavati // (18)
Par.?
Duration=0.078444004058838 secs.