UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14877
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathārūpaṃ pradakṣiṇaṃ pariyan pratidiśam uttaravediṃ prokṣaty upariṣṭāc ca // (1)
Par.?
prokṣaṇyuccheṣaṃ pūrvavad dakṣiṇata uttaravedyai ninayet // (2)
Par.?
yadi dvyahaḥ paśur audumbarībhiḥ śākhābhiś channām uttaravediṃ kalpayet // (3) Par.?
agnipraṇayanam
āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti // (4)
Par.?
prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye // (5)
Par.?
bhūtebhyas tveti srucam udgṛhṇāti hiraṇyaṃ ca // (6)
Par.?
pautudravān paridhīn ādāya viśvāyur asīti tribhir mantraiḥ pūrvavad uttaravediṃ paridadhāti // (7)
Par.?
Duration=0.075024127960205 secs.