Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15585
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne jātān praṇuda naḥ sapatnān praty ajātān nuda jātavedaḥ / (1.1) Par.?
adhi no brūhi sumanā aheḍaṃs tava syāma śarmaṃs trivarūtha udbhau // (1.2) Par.?
sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva / (2.1) Par.?
adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān // (2.2) Par.?
ṣoḍaśī stoma ojo draviṇam / (3.1) Par.?
catuścatvāriṃśa stomo varco draviṇam / (3.2) Par.?
agneḥ purīṣam asyapso nāma tāṃ tvā viśve abhigṛṇantu devāḥ / (3.3) Par.?
stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇā yajasva // (3.4) Par.?
evaś chandaḥ / (4.1) Par.?
varivaś chandaḥ / (4.2) Par.?
śaṃbhūś chandaḥ / (4.3) Par.?
paribhūś chandaḥ / (4.4) Par.?
ācchac chandaḥ / (4.5) Par.?
manaś chandaḥ / (4.6) Par.?
vyacaś chandaḥ / (4.7) Par.?
sindhuś chandaḥ / (4.8) Par.?
samudraś chandaḥ / (4.9) Par.?
sariraṃ chandaḥ / (4.10) Par.?
kakup chandaḥ / (4.11) Par.?
trikakup chandaḥ / (4.12) Par.?
kāvyaṃ chandaḥ / (4.13) Par.?
aṅkupaṃ chandaḥ / (4.14) Par.?
akṣarapaṅktiś chandaḥ / (4.15) Par.?
padapaṅktiś chandaḥ / (4.16) Par.?
viṣṭārapaṅktiś chandaḥ / (4.17) Par.?
kṣuro bhrājaś chandaḥ // (4.18) Par.?
ācchac chandaḥ / (5.1) Par.?
pracchac chandaḥ / (5.2) Par.?
saṃyac chandaḥ / (5.3) Par.?
viyac chandaḥ / (5.4) Par.?
bṛhac chandaḥ / (5.5) Par.?
rathantaraṃ chandaḥ / (5.6) Par.?
nikāyaś chandaḥ / (5.7) Par.?
vivadhaś chandaḥ / (5.8) Par.?
giraś chandaḥ / (5.9) Par.?
bhrajaś chandaḥ / (5.10) Par.?
saṃstup chandaḥ / (5.11) Par.?
anuṣṭup chandaḥ / (5.12) Par.?
evaś chandaḥ / (5.13) Par.?
varivaś chandaḥ / (5.14) Par.?
vayaś chandaḥ / (5.15) Par.?
vayaskṛc chandaḥ / (5.16) Par.?
viṣpardhāś chandaḥ / (5.17) Par.?
viśālaṃ chandaḥ / (5.18) Par.?
chadiś chandaḥ / (5.19) Par.?
dūrohaṇaṃ chandaḥ / (5.20) Par.?
tandraṃ chandaḥ / (5.21) Par.?
aṅkāṅkaṃ chandaḥ // (5.22) Par.?
raśminā satyāya satyaṃ jinva / (6.1) Par.?
pretinā dharmaṇā dharmaṃ jinva / (6.2) Par.?
anvityā divā divaṃ jinva / (6.3) Par.?
saṃdhināntarikṣeṇāntarikṣaṃ jinva / (6.4) Par.?
pratidhinā pṛthivyā pṛthivīṃ jinva / (6.5) Par.?
viṣṭambhena vṛṣṭyā vṛṣṭiṃ jinva / (6.6) Par.?
pravayāhnāhar jinva / (6.7) Par.?
anuyā rātryā rātrīṃ jinva / (6.8) Par.?
uśijā vasubhyo vasūn jinva / (6.9) Par.?
praketenādityebhya ādityān jinva // (6.10) Par.?
tantunā rāyaspoṣeṇa rāyaspoṣaṃ jinva / (7.1) Par.?
saṃsarpeṇa śrutāya śrutaṃ jinva / (7.2) Par.?
aiḍenauṣadhībhir oṣadhīr jinva / (7.3) Par.?
uttamena tanūbhis tanūr jinva / (7.4) Par.?
vayodhasādhītenādhītaṃ jinva / (7.5) Par.?
abhijitā tejasā tejo jinva // (7.6) Par.?
pratipad asi pratipade tvā / (8.1) Par.?
anupad asy anupade tvā / (8.2) Par.?
sampad asi sampade tvā / (8.3) Par.?
tejo 'si tejase tvā // (8.4) Par.?
trivṛd asi trivṛte tvā / (9.1) Par.?
pravṛd asi pravṛte tvā / (9.2) Par.?
vivṛd asi vivṛte tvā / (9.3) Par.?
savṛd asi savṛte tvā / (9.4) Par.?
ākramo 'sy ākramāya tvā / (9.5) Par.?
saṃkramo 'si saṃkramāya tvā / (9.6) Par.?
utkramo 'sy utkramāya tvā / (9.7) Par.?
utkrāntir asy utkrāntyai tvā / (9.8) Par.?
adhipatinorjorjaṃ jinva // (9.9) Par.?
rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (10.1) Par.?
virāḍ asi dakṣiṇā dig rudrās te devā adhipataya indro hetīnāṃ pratidhartā pañcadaśas tvā stomaḥ pṛthivyāṃ śrayatu pragam uktham avyathāyai stabhnātu bṛhat sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidātā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (11.1) Par.?
samrāḍ asi pratīcī dig ādityās te devā adhipatayo varuṇo hetīnāṃ pratidhartā saptadaśas tvā stomaḥ pṛthivyāṃ śrayatu marutvatīyam uktham avyathāyai stabhnātu vairūpaṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidātā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (12.1) Par.?
svarāḍ asy udīcy diṅ marutas te devā adhipatayaḥ somo hetīnāṃ pratidhartaikaviṃśas tvā stomaḥ pṛthivyāṃ śrayatu niṣkevalyam uktham avyathāyai stabhnātu vairājaṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidātā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (13.1) Par.?
adhipatny asi bṛhatī dig viśve te devā adhipatayo bṛhaspatir hetīnāṃ pratidhartā triṇavatrayastriṃśau tvā stomau pṛthivyāṃ śrayatāṃ vaiśvadevāgnimārute ukthe avyathāyai stabhnītāṃ śākvararaivate sāmanī pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidātā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (14.1) Par.?
ayaṃ puro harikeśaḥ sūryaraśmis tasya rathagṛtsaś ca rathaujāś ca senānīgrāmaṇyā / (15.1) Par.?
puñjikasthalā ca kratusthalā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetis tebhyo namo astu te no 'vantu te no mṛḍayantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ // (15.2) Par.?
ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānīgrāmaṇyā / (16.1) Par.?
menakā ca sahajanyā cāpsarasau yātudhānā hetī rakṣāṃsi prahetis tebhyo namo astu te no 'vantu te no mṛḍayantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ // (16.2) Par.?
ayaṃ paścād viśvavyacās tasya rathaprotaś cāsamarathaś ca senānīgrāmaṇyā / (17.1) Par.?
pramlocantī cānumlocantī cāpsarasau vyāghrā hetiḥ sarpā prahetis tebhyo namo astu te no 'vantu te no mṛḍayantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ // (17.2) Par.?
ayam uttarāt saṃyadvasus tasya tārkṣyaś cāriṣṭanemiś ca senānīgrāmaṇyā / (18.1) Par.?
viśvācī ca ghṛtācī cāpsarasāv āpo hetir vātaḥ prahetis tebhyo namo astu te no 'vantu te no mṛḍayantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ // (18.2) Par.?
ayam upary arvāgvasus tasya senajic ca suṣeṇaś ca senānīgrāmaṇyā / (19.1) Par.?
urvaśī ca pūrvacittiś cāpsarasāv avasphūrjan hetir vidyut prahetis tebhyo namo astu te no 'vantu te no mṛḍayantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ // (19.2) Par.?
agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam / (20.1) Par.?
apāṃ retāṃsi jinvati // (20.2) Par.?
ayam agniḥ sahasriṇo vājasya śatinas patiḥ / (21.1) Par.?
mūrdhā kavī rayīṇām // (21.2) Par.?
tvām agne puṣkarād adhy atharvā nir amanthata / (22.1) Par.?
mūrdhno viśvasya vāghataḥ // (22.2) Par.?
bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ / (23.1) Par.?
divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham // (23.2) Par.?
abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam / (24.1) Par.?
yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha // (24.2) Par.?
avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe / (25.1) Par.?
gaviṣṭhiro namasā stomam agnau div`īva rukmam uruvyañcam aśret // (25.2) Par.?
ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ / (26.1) Par.?
yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe // (26.2) Par.?
janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase / (27.1) Par.?
ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ // (27.2) Par.?
tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane / (28.1) Par.?
sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ // (28.2) Par.?
sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye / (29.1) Par.?
varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate // (29.2) Par.?
saṃ-sam id yuvase vṛṣann agne viśvāny arya ā / (30.1) Par.?
iḍas pade sam idhyase sa no vasūny ā bhara // (30.2) Par.?
tvāṃ citraśravastama havante vikṣu jantavaḥ / (31.1) Par.?
śociṣkeśaṃ purupriyāgne havyāya voḍhave // (31.2) Par.?
enā vo agniṃ namasorjo napātam ā huve / (32.1) Par.?
priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam // (32.2) Par.?
viśvasya dūtam amṛtaṃ viśvasya dūtam amṛtam / (33.1) Par.?
sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ // (33.2) Par.?
sa dudravat svāhutaḥ sa dudravat svāhutaḥ / (34.1) Par.?
subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām // (34.2) Par.?
agne vājasya gomata īśānaḥ sahaso yaho / (35.1) Par.?
asme dhehi jātavedo mahi śravaḥ // (35.2) Par.?
sa idhāno vasuṣ kavir agnir īḍenyo girā / (36.1) Par.?
revad asmabhyaṃ purvaṇīka dīdihi // (36.2) Par.?
kṣapo rājann uta tmanāgne vastor utoṣasaḥ / (37.1) Par.?
sa tigmajambha rakṣaso daha prati // (37.2) Par.?
bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ / (38.1) Par.?
bhadrā uta praśastayaḥ // (38.2) Par.?
bhadrā uta praśastayo bhadraṃ manaḥ kṛṇuṣva vṛtratūrye / (39.1) Par.?
yenā samatsu sāsahaḥ // (39.2) Par.?
yenā samatsu sāsaho 'va sthirā tanuhi bhūri śardhatām / (40.1) Par.?
vanemā te abhiṣṭibhiḥ // (40.2) Par.?
agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ / (41.1) Par.?
astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara // (41.2) Par.?
so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ / (42.1) Par.?
sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara // (42.2) Par.?
ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani / (43.1) Par.?
uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara // (43.2) Par.?
agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam / (44.1) Par.?
ṛdhyāmā ta ohaiḥ // (44.2) Par.?
adhā hy agne krator bhadrasya dakṣasya sādhoḥ / (45.1) Par.?
rathīr ṛtasya bṛhato babhūtha // (45.2) Par.?
ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ / (46.1) Par.?
agne viśvebhiḥ sumanā anīkaiḥ // (46.2) Par.?
agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam / (47.1) Par.?
ya ūrdhvayā svadhvaro devo devācyā kṛpā / (47.2) Par.?
ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ // (47.3) Par.?
agne tvaṃ no antama uta trātā śivo bhava varūthyaḥ / (48.1) Par.?
vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ / (48.2) Par.?
taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ // (48.3) Par.?
yena ṛṣayas tapasā satram āyann indhānā agniṃ svar ābharantaḥ / (49.1) Par.?
tasminn ahaṃ ni dadhe nāke asgniṃ yam āhur manava stīrṇabarhiṣam // (49.2) Par.?
taṃ patnībhir anu gacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ / (50.1) Par.?
nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ // (50.2) Par.?
ā vāco madhyam aruhad guraṇyur ayam agniḥ satpatiś cekitānaḥ / (51.1) Par.?
pṛṣṭhe pṛthivyā nihito davidyutad adhas padaṃ kṛṇutāṃ ye pṛtanyavaḥ // (51.2) Par.?
ayam agnir vīratamo vayodhāḥ sahasriyo dyotatām aprayucchan / (52.1) Par.?
vibhrājamānaḥ sarirasya madhya upa pra yāhi divyāni dhāma // (52.2) Par.?
sampra cyavadhvam upa sampra yātāgne patho devayānān kṛṇudhvam / (53.1) Par.?
punaḥ kṛṇvānā pitarā yuvānānvā tāṃsīt tvayi tantum etam // (53.2) Par.?
ud budhyasvāgne prati jāgṛhi tvam iṣṭāpūrte saṃ sṛjethām ayaṃ ca / (54.1) Par.?
asmint sadhasthe adhy uttarasmin visve devā yajamānāś ca sīdata // (54.2) Par.?
yena vahasi sahasraṃ yenāgne sarvavedasam / (55.1) Par.?
tenemaṃ yajñaṃ no naya svar deveṣu gantave // (55.2) Par.?
ayaṃ te yonir ṛtviyo yato jāto arocathāḥ / (56.1) Par.?
taṃ jānann agna ārohāthā no vardhayā rayim // (56.2) Par.?
tapaś ca tapasyaś ca śaiśirāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅ nama jyaiṣṭhyāya savratāḥ / (57.1) Par.?
ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śaiśirāv ṛtū abhikalpamānā indram iva devā abhisaṃ viśantu tayā devatayāṅgirasvad dhruve sīdatam // (57.2) Par.?
parameṣṭhī tvā sādayatu divas pṛṣṭhe jyotiṣmatīm / (58.1) Par.?
viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (58.2) Par.?
sūryas te 'dhipatis tayā devatayāṅgirasvad dhruvā sīda // (58.3) Par.?
lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam / (59.1) Par.?
indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan // (59.2) Par.?
tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ / (60.1) Par.?
janman devānāṃ viśas triṣv ā rocane divaḥ // (60.2) Par.?
indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ / (61.1) Par.?
rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim // (61.2) Par.?
prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vy asthāt / (62.1) Par.?
ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti // (62.2) Par.?
āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye / (63.1) Par.?
raśmīvatīṃ bhāsvatīm ā yā dyāṃ bhāsy ā pṛthivīm orv antarikṣam // (63.2) Par.?
parameṣṭhī tvā sādayatu divas pṛṣṭhe vyacasvatīṃ prathasvatīm divaṃ yaccha divaṃ dṛṃha divaṃ mā hiṃsīḥ / (64.1) Par.?
viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (64.2) Par.?
sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruve sīdatam // (64.3) Par.?
sahasrasya pramāsi / (65.1) Par.?
sahasrasya pratimāsi / (65.2) Par.?
sahasrasyonmāsi / (65.3) Par.?
sāhasro 'si / (65.4) Par.?
sahasrāya tvā // (65.5) Par.?
Duration=0.37710285186768 secs.