UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14892
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asau mānuṣa ity asya nāma gṛhṇāti // (1)
Par.?
asmai daṇḍaṃ dadyāt // (2)
Par.?
avakro 'vidhuro bhūyāsam iti gṛhṇāti // (3)
Par.?
jīvati paśāv ekādaśa prayājān yajati // (4) Par.?
āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān // (5)
Par.?
hotā yakṣad ity asau hotāraṃ codayati // (6)
Par.?
caturthe prayāje prāpte 'rdhaṃ samānīyāṣṭame sarvaṃ samānayate // (7)
Par.?
iṣṭe daśama ekādaśāyājyam avaśinaṣṭi // (8)
Par.?
tān yajamāna ādyair anumantraṇaiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamenetarān // (9)
Par.?
udaṅṅ atikramyādhvaryur ghṛtenāktāv iti juhvā svarusvadhitī anakti triḥ svaruṃ sakṛt svadhiter ekām aśrim // (10)
Par.?
ghṛtenāktau paśuṃ trāyethām iti svarusvadhitibhyāṃ paśuṃ samanakti // (11)
Par.?
Duration=0.11242604255676 secs.