UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14893
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śamitar eṣā te 'śriḥ prajñātāstv ity ādiśya śamitre svadhitiṃ prayacchati // (1)
Par.?
yathāpūrvaṃ svarum avaguhya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati // (2)
Par.?
āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca // (3)
Par.?
ye badhyamānam anubadhyamānā iti tribhir apāvyaiḥ pratiparyāyaṃ juhoti // (4)
Par.?
apisṛjyāhavanīya ulmukaṃ triḥ punar yathetaṃ pratiparyeti // (5)
Par.?
pramucya paśum āśrāvya pratyāśrāvita upapreṣya hotar havyā devebhya iti saṃpreṣyati // (6)
Par.?
adhriguṃ hotānuvakti // (7)
Par.?
revatīr yajñapatim ity adhvaryuyajamānau vapāśrapaṇībhyāṃ barhirbhyām plakṣaśākhayā ca paśum anvārabhete // (8) Par.?
Duration=0.53098106384277 secs.