UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14899
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nānā prāṇa iti yajamānam abhimantrayate // (1)
Par.?
prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti // (2)
Par.?
prājahitād ulmukam ādāyāgnīdhro niṣkrāmatīty eke // (3)
Par.?
uttareṇa cātvālaṃ śāmitrāyatanam // (4)
Par.?
tasminn ulmukam ādhāya śāmitram uttareṇātikrāmati // (5)
Par.?
udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati // (6)
Par.?
ūvadhyagohaṃ pārthivaṃ khanatād ity ucyamāna ūvadhyagohaṃ khanati // (7)
Par.?
tasmin barhiṣi paśuṃ pratyakśirasam udīcīnapādaṃ saṃjñapayanti // (8)
Par.?
amāyuṃ kṛṇvantaṃ saṃjñapayateti saṃpreṣya yathetaṃ parāñca āvartante // (9)
Par.?
iha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣamāṇāḥ parāñca āsate // (10)
Par.?
indrasya bhāgaḥ suvite dadhātanety adhvaryur yadi rauti paśus tam abhimantrayate // (11) Par.?
svarvid asīti caturo mantrān saṃjñapyamāne yajamāno japati nānā prāṇa ity adhvaryuḥ // (12)
Par.?
yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti // (13)
Par.?
Duration=0.092651844024658 secs.