Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya, kāmyeṣṭi, nakṣatras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12686
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛttikāsv agnim ādadhīta / (1.1) Par.?
etad vā agner nakṣatram / (1.2) Par.?
yat kṛttikāḥ / (1.3) Par.?
svāyām evainaṃ devatāyām ādhāya / (1.4) Par.?
brahmavarcasī bhavati / (1.5) Par.?
mukhaṃ vā etan nakṣatrāṇām / (1.6) Par.?
yat kṛttikāḥ / (1.7) Par.?
yaḥ kṛttikāsv agnim ādhatte / (1.8) Par.?
mukhya eva bhavati / (1.9) Par.?
atho khalu // (1.10) Par.?
agninakṣatram ity apacāyanti / (2.1) Par.?
gṛhān ha dāhuko bhavati / (2.2) Par.?
prajāpatī rohiṇyām agnim asṛjata / (2.3) Par.?
taṃ devā rohiṇyām ādadhata / (2.4) Par.?
tato vai te sarvān rohān arohan / (2.5) Par.?
tad rohiṇyai rohiṇitvam / (2.6) Par.?
yo rohiṇyām agnim ādhatte / (2.7) Par.?
ṛdhnoty eva / (2.8) Par.?
sarvān rohān rohati / (2.9) Par.?
devā vai bhadrāḥ santo 'gnim ādhitsanta // (2.10) Par.?
teṣām anāhito 'gnir āsīt / (3.1) Par.?
athaibhyo vāmaṃ vasv apākrāmat / (3.2) Par.?
te punarvasvor ādadhata / (3.3) Par.?
tato vai tān vāmaṃ vasūpāvartata / (3.4) Par.?
yaḥ purā bhadraḥ san pāpīyānt syāt / (3.5) Par.?
sa punarvasvor agnim ādadhīta / (3.6) Par.?
punar evainaṃ vāmaṃ vasūpāvartate / (3.7) Par.?
bhadro bhavati / (3.8) Par.?
yaḥ kāmayeta dānakāmā me prajāḥ syur iti / (3.9) Par.?
sa pūrvayoḥ phalgunyor agnim ādadhīta // (3.10) Par.?
aryamṇo vā etan nakṣatram / (4.1) Par.?
yat pūrve phalgunī / (4.2) Par.?
aryameti tam āhur yo dadāti / (4.3) Par.?
dānakāmā asmai prajā bhavanti / (4.4) Par.?
yaḥ kāmayeta bhagī syām iti / (4.5) Par.?
sa uttarayoḥ phalgunyor agnim ādadhīta / (4.6) Par.?
bhagasya vā etan nakṣatram / (4.7) Par.?
yad uttare phalgunī / (4.8) Par.?
bhagy eva bhavati / (4.9) Par.?
kālakañjā vai nāmāsurā āsan // (4.10) Par.?
te suvargāya lokāyāgnim acinvanta / (5.1) Par.?
puruṣa iṣṭakām upādadhāt puruṣa iṣṭakām / (5.2) Par.?
sa indro brāhmaṇo bruvāṇa iṣṭakām upādhatta / (5.3) Par.?
eṣā me citrā nāmeti / (5.4) Par.?
te suvargaṃ lokam ā prārohan / (5.5) Par.?
sa indra iṣṭakām āvṛhat / (5.6) Par.?
te 'vākīryanta / (5.7) Par.?
ye 'vākīryanta / (5.8) Par.?
ta ūrṇāvabhayo 'bhavan / (5.9) Par.?
dvāv udapatatām // (5.10) Par.?
tau divyau śvānāv abhavatām / (6.1) Par.?
yo bhrātṛvyavānt syāt / (6.2) Par.?
sa citrāyām agnim ādadhīta / (6.3) Par.?
avakīryaiva bhrātṛvyān / (6.4) Par.?
ojo balam indriyaṃ vīryam ātman dhatte / (6.5) Par.?
vasantā brāhmaṇo 'gnim ādadhīta / (6.6) Par.?
vasanto vai brāhmaṇasyartuḥ / (6.7) Par.?
sva evainam ṛtāv ādhāya / (6.8) Par.?
brahmavarcasī bhavati / (6.9) Par.?
mukhaṃ vā etad ṛtūnām // (6.10) Par.?
yad vasantaḥ / (7.1) Par.?
yo vasantāgnim ādhatte / (7.2) Par.?
mukhya eva bhavati / (7.3) Par.?
atho yonimantam evainaṃ prajātam ādhatte / (7.4) Par.?
grīṣme rājanya ādadhīta / (7.5) Par.?
grīṣmo vai rājanyasyartuḥ / (7.6) Par.?
sva evainam ṛtāv ādhāya / (7.7) Par.?
indriyāvī bhavati / (7.8) Par.?
śaradi vaiśya ādadhīta / (7.9) Par.?
śarad vai vaiśyasyartuḥ // (7.10) Par.?
sva evainam ṛtāv ādhāya / (8.1) Par.?
paśumān bhavati / (8.2) Par.?
na pūrvayoḥ phalgunyor agnim ādadhīta / (8.3) Par.?
eṣā vai jaghanyā rātriḥ saṃvatsarasya / (8.4) Par.?
yat pūrve phalgunī / (8.5) Par.?
pṛṣṭita eva saṃvatsarasyāgnim ādhāya / (8.6) Par.?
pāpīyān bhavati / (8.7) Par.?
uttarayor ādadhīta / (8.8) Par.?
eṣā vai prathamā rātriḥ saṃvatsarasya / (8.9) Par.?
yad uttare phalgunī / (8.10) Par.?
mukhata eva saṃvatsarasyāgnim ādhāya / (8.11) Par.?
vasīyān bhavati / (8.12) Par.?
atho khalu / (8.13) Par.?
yadaivainaṃ yajña upanamet / (8.14) Par.?
athādadhīta / (8.15) Par.?
saivāsyarddhiḥ // (8.16) Par.?
Duration=0.2285361289978 secs.