UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14920
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati // (1)
Par.?
ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati // (2)
Par.?
vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ // (3)
Par.?
paśāv ājyabhāgau kṛtvā juhvām upastīrya hiraṇyaśakalaṃ nidhāya kṛtsnāṃ vapām avadyati // (4) Par.?
upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati // (5)
Par.?
āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati // (6)
Par.?
maitrāvaruṇo hotāraṃ codayati // (7)
Par.?
prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati // (8)
Par.?
svāhordhvanabhasam ity āhavanīye viṣūcyau vapāśrapaṇyau praharati // (9)
Par.?
saṃsrāveṇābhihutvā srucāv anyatra sādayati // (10)
Par.?
atra varaṃ dadāti yajamānas tisro vā dakṣiṇāḥ // (11)
Par.?
Duration=0.065637111663818 secs.