UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14922
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante // (1)
Par.?
athādhvaryur agnīt paśupuroḍāśam nirvapa pratiprasthātaḥ paśuṃ viśādhīti saṃpreṣyati // (2)
Par.?
samānadevataṃ paśunaikādaśakapālaṃ vrīhimayaṃ puroḍāśam āgnīdhro nirvapati // (3)
Par.?
pratiprasthātā paśuṃ viśāsti // (4)
Par.?
hṛdayajihvāvakṣāṃsi tanima matasnū savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam ity ekādaśa daivatāni // (5)
Par.?
dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni // (6)
Par.?
klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyuddhiṃ medo jāghanīm ity uddharati // (7)
Par.?
gudaṃ mā nirvleṣīr vaniṣṭhuṃ mā nirvleṣīr iti saṃpreṣyati // (8)
Par.?
yadyac ca medhyaṃ manyate // (9)
Par.?
kumbhyāṃ paśuṃ samavadhāya śāmitre śrapayati // (10) Par.?
śūle hṛdayam upatṛdya pratapati // (11)
Par.?
ūvadhyagohe śakṛt saṃpravidhyati lohitaṃ ca nirasyati // (12)
Par.?
śṛte paśau puroḍāśena pracaret // (13)
Par.?
juhūpabhṛtor upastīryāvadāyābhighāryendrāgnibhyāṃ puroḍāśasyānubrūhīti saṃpreṣyati // (14)
Par.?
āśrāvya pratyāśrāvita indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati // (15)
Par.?
maitrāvaruṇo hotāraṃ preṣyati // (16)
Par.?
aupabhṛtaṃ juhvāṃ nidhāyāgnaye 'nubrūhīti sviṣṭakṛte saṃpreṣyati // (17)
Par.?
āśrāvya pratyāśrāvite 'gnaye preṣyeti saṃpreṣyati // (18)
Par.?
maitrāvaruṇo hotāraṃ preṣyati // (19)
Par.?
Duration=0.13609385490417 secs.