UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14905
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha mahāvratam // (2)
Par.?
indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam // (3)
Par.?
dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam // (4)
Par.?
pra vo devāyāgnaya iti rāddhikāmaḥ // (5)
Par.?
viśo viśo vo atithim iti puṣṭikāmaḥ // (6)
Par.?
puṣṭir vai viśaḥ puṣṭimān bhavatīti // (7)
Par.?
atithim iti padaṃ bhavati naitat kuryād ity āhur īśvaro 'tithir eva caritoḥ // (8)
Par.?
tad u ha smāha kuryād eva // (9)
Par.?
yo vai bhavati yaḥ śreṣṭhatām aśnute sa vā atithir bhavati // (10)
Par.?
na vā asantam ātithyāyādriyante // (11)
Par.?
tasmād u kāmam evaitat kuryāt // (12)
Par.?
sa yady etat kuryād āganma vṛtrahantamam ity etaṃ tṛcaṃ prathamaṃ kuryāt // (13)
Par.?
etad vā ahar īpsantaḥ saṃvatsaram āsate ta āgacchanti // (14)
Par.?
ta ete 'nuṣṭupśīrṣāṇas trayas tṛcā bhavanti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti // (15)
Par.?
abodhy agniḥ samidhā janānām iti kīrtikāmaḥ // (16)
Par.?
hotājaniṣṭa cetana iti prajāpaśukāmaḥ // (17) Par.?
Duration=0.16633605957031 secs.