Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14632
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uddhanti / (1.1) Par.?
yad evāsyā amedhyam / (1.2) Par.?
tad apahanti / (1.3) Par.?
apo 'vokṣati śāntyai / (1.4) Par.?
sikatā nivapati / (1.5) Par.?
etad vā agner vaiśvānarasya rūpam / (1.6) Par.?
rūpeṇaiva vaiśvānaram avarunddhe / (1.7) Par.?
ūṣān nivapati / (1.8) Par.?
puṣṭir vā eṣā prajananam / (1.9) Par.?
yad ūṣāḥ // (1.10) Par.?
puṣṭyām eva prajanane 'gnim ādhatte / (2.1) Par.?
atho saṃjñāna eva / (2.2) Par.?
saṃjñānaṃ hy etat paśūnām / (2.3) Par.?
yad ūṣāḥ / (2.4) Par.?
dyāvāpṛthivī sahāstām / (2.5) Par.?
te viyatī abrūtām / (2.6) Par.?
astv eva nau saha yajñiyam iti / (2.7) Par.?
yad amuṣyā yajñiyam āsīt / (2.8) Par.?
tad asyām adadhāt / (2.9) Par.?
ta ūṣā abhavan // (2.10) Par.?
yad asyā yajñiyam āsīt / (3.1) Par.?
tad amuṣyām adadhāt / (3.2) Par.?
tad adaś candramasi kṛṣṇam / (3.3) Par.?
ūṣān nivapann ado dhyāyet / (3.4) Par.?
dyāvāpṛthivyor eva yajñiye 'gnim ādhatte / (3.5) Par.?
agnir devebhyo nilāyata / (3.6) Par.?
ākhū rūpaṃ kṛtvā / (3.7) Par.?
sa pṛthivīṃ prāviśat / (3.8) Par.?
sa ūtīḥ kurvāṇaḥ pṛthivīm anu samacarat / (3.9) Par.?
tad ākhukarīṣam abhavat // (3.10) Par.?
yad ākhukarīṣaṃ saṃbhāro bhavati / (4.1) Par.?
yad evāsya tatra nyaktam / (4.2) Par.?
tad evāvarunddhe / (4.3) Par.?
ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti / (4.4) Par.?
yad valmīkam / (4.5) Par.?
yad valmīkavapā saṃbhāro bhavati / (4.6) Par.?
ūrjam eva rasaṃ pṛthivyā avarunddhe / (4.7) Par.?
atho śrotram eva / (4.8) Par.?
śrotraṃ hy etat pṛthivyāḥ / (4.9) Par.?
yad valmīkaḥ // (4.10) Par.?
abadhiro bhavati / (5.1) Par.?
ya evaṃ veda / (5.2) Par.?
prajāpatiḥ prajā asṛjata / (5.3) Par.?
tāsām annam upākṣīyata / (5.4) Par.?
tābhyaḥ sūdam upa prābhinat / (5.5) Par.?
tato vai tāsām annaṃ nākṣīyata / (5.6) Par.?
yasya sūdaḥ saṃbhāro bhavati / (5.7) Par.?
nāsya gṛhe 'nnaṃ kṣīyate / (5.8) Par.?
āpo vā idam agre salilam āsīt / (5.9) Par.?
tena prajāpatir aśrāmyat // (5.10) Par.?
katham idaṃ syād iti / (6.1) Par.?
so 'paśyat puṣkaraparṇaṃ tiṣṭhat / (6.2) Par.?
so 'manyata / (6.3) Par.?
asti vai tat / (6.4) Par.?
yasminn idam adhi tiṣṭhatīti / (6.5) Par.?
sa varāho rūpaṃ kṛtvopa nyamajjat / (6.6) Par.?
sa pṛthivīm adha ārchat / (6.7) Par.?
tasyā upahatyodamajjat / (6.8) Par.?
tat puṣkaraparṇe 'prathayat / (6.9) Par.?
yad aprathayat // (6.10) Par.?
tat pṛthivyai pṛthivitvam / (7.1) Par.?
abhūd vā idam iti / (7.2) Par.?
tad bhūmyai bhūmitvam / (7.3) Par.?
tāṃ diśo 'nu vātaḥ samavahat / (7.4) Par.?
tāṃ śarkarābhir adṛṃhat / (7.5) Par.?
śaṃ vai no 'bhūd iti / (7.6) Par.?
tac charkarāṇāṃ śarkaratvam / (7.7) Par.?
yad varāhavihataṃ saṃbhāro bhavati / (7.8) Par.?
asyām evāchambaṭkāram agnim ādhatte / (7.9) Par.?
śarkarā bhavanti dhṛtyai // (7.10) Par.?
atho śaṃtvāya / (8.1) Par.?
saretā agnir ādheya ity āhuḥ / (8.2) Par.?
āpo varuṇasya patnaya āsan / (8.3) Par.?
tā agnir abhyadhyāyat / (8.4) Par.?
tāḥ samabhavan / (8.5) Par.?
tasya retaḥ parāpatat / (8.6) Par.?
taddhiraṇyam abhavat / (8.7) Par.?
yaddhiraṇyam upāsyati / (8.8) Par.?
saretasam evāgnim ādhatte / (8.9) Par.?
puruṣa in nvai svād retaso bībhatsata ity āhuḥ // (8.10) Par.?
uttarata upāsyaty abībhatsāyai / (9.1) Par.?
atiprayacchati / (9.2) Par.?
ārtim evātiprayacchati / (9.3) Par.?
agnir devebhyo nilāyata / (9.4) Par.?
aśvo rūpaṃ kṛtvā / (9.5) Par.?
so 'śvatthe saṃvatsaram atiṣṭhat / (9.6) Par.?
tad aśvatthasyāśvatthatvam / (9.7) Par.?
yad āśvatthaḥ saṃbhāro bhavati / (9.8) Par.?
yad evāsya tatra nyaktam / (9.9) Par.?
tad evāvarunddhe // (9.10) Par.?
devā vā ūrjaṃ vyabhajanta / (10.1) Par.?
tata udumbara udatiṣṭhat / (10.2) Par.?
ūrg vā udumbaraḥ / (10.3) Par.?
yad audumbaraḥ saṃbhāro bhavati / (10.4) Par.?
ūrjam evāvarunddhe / (10.5) Par.?
tṛtīyasyām ito divi soma āsīt / (10.6) Par.?
taṃ gāyatryāharat / (10.7) Par.?
tasya parṇam acchidyata / (10.8) Par.?
tat parṇo 'bhavat / (10.9) Par.?
tat parṇasya parṇatvam // (10.10) Par.?
yasya parṇamayaḥ saṃbhāro bhavati / (11.1) Par.?
somapītham evāvarunddhe / (11.2) Par.?
devā vai brahmann avadanta / (11.3) Par.?
tat parṇa upāśṛṇot / (11.4) Par.?
suśravā vai nāma / (11.5) Par.?
yat parṇamayaḥ saṃbhāro bhavati / (11.6) Par.?
brahmavarcasam evāvarunddhe / (11.7) Par.?
prajāpatir agnim asṛjata / (11.8) Par.?
so 'bibhet pra mā dhakṣyatīti / (11.9) Par.?
taṃ śamyāśamayat // (11.10) Par.?
tacchamyai śamitvaṃ / (12.1) Par.?
yacchamīmayaḥ saṃbhāro bhavati / (12.2) Par.?
śāntyā apradāhāya / (12.3) Par.?
agneḥ sṛṣṭasya yataḥ / (12.4) Par.?
vikaṅkataṃ bhā ārchat / (12.5) Par.?
yad vaikaṅkataḥ saṃbhāro bhavati / (12.6) Par.?
bhā evāvarunddhe / (12.7) Par.?
sahṛdayo 'gnir ādheya ity āhuḥ / (12.8) Par.?
maruto 'dbhir agnim atamayan / (12.9) Par.?
tasya tāntasya hṛdayam āchindan / (12.10) Par.?
sāśanir abhavat / (12.11) Par.?
yad aśanihatasya vṛkṣasya sambhāro bhavati / (12.12) Par.?
sahṛdayam evāgnim ādhatte // (12.13) Par.?
Duration=0.31132578849792 secs.