UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14957
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ // (1)
Par.?
brahma vai hiṅkāro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate ya evaṃ veda // (2)
Par.?
yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai // (3)
Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (4) Par.?
yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam // (5)
Par.?
yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda // (6)
Par.?
yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ // (7)
Par.?
sa yaddhiṃkṛtya pratipadyate vācam eva tad vyāvartayati daivīṃ ca mānuṣīṃ ca // (8)
Par.?
Duration=0.068589210510254 secs.