Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14967
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham // (1) Par.?
yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ // (2) Par.?
sadyo jajñāno ni riṇāti śatrūn iti sadyo hy eṣa jātaḥ pāpmānam apāhata // (3) Par.?
anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti // (4) Par.?
vāvṛdhānaḥ śavasā bhūryojā iti eṣa vai vāvṛdhānaḥ śavasā bhūryojāḥ // (5) Par.?
śatrur dāsāya bhiyasaṃ dadhātīti sarvaṃ hy etasmād bībhāya // (6) Par.?
avyanac ca vyanac ca sasnīti yac ca prāṇi yac cāprāṇakam ity eva tad āha // (7) Par.?
saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha // (8) Par.?
tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha // (9) Par.?
dvir yad ete trir bhavanty ūmā iti dvau vai santau mithunau prajāyete prajātyai // (10) Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (11) Par.?
svādoḥ svādīyaḥ svādunā sṛjā sam iti mithunaṃ vai svādu prajā svādu mithunenaiva tat prajāṃ saṃsṛjati // (12) Par.?
adaḥ su madhu madhunābhi yodhīr iti mithunaṃ vai madhu prajā madhu mithunenaiva tat prajām abhiyudhyati // (13) Par.?
tad uktam ṛṣiṇā // (14) Par.?
svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha // (15) Par.?
atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha // (16) Par.?
tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā // (17) Par.?
puruṣa iti tryakṣaraṃ sa u virāji // (18) Par.?
etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati // (19) Par.?
Duration=0.15376782417297 secs.