Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14647
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāsurāḥ saṃyattā āsan / (1.1) Par.?
te devā vijayam upayantaḥ / (1.2) Par.?
agnau vāmaṃ vasu saṃnyadadhata / (1.3) Par.?
idam u no bhaviṣyati / (1.4) Par.?
yadi no jeṣyantīti / (1.5) Par.?
tad agnir notsaham aśaknot / (1.6) Par.?
tat tredhā vinyadadhāt / (1.7) Par.?
paśuṣu tṛtīyam / (1.8) Par.?
apsu tṛtīyam / (1.9) Par.?
āditye tṛtīyam // (1.10) Par.?
tad devā vijitya / (2.1) Par.?
punar avārurutsanta / (2.2) Par.?
te 'gnaye pavamānāya puroḍāśam aṣṭākapālaṃ niravapan / (2.3) Par.?
paśavo vā agniḥ pavamānaḥ / (2.4) Par.?
yad eva paśuṣv āsīt / (2.5) Par.?
tat tenāvārundhata / (2.6) Par.?
te 'gnaye pāvakāya / (2.7) Par.?
āpo vā agniḥ pāvakaḥ / (2.8) Par.?
yad evāpsv āsīt / (2.9) Par.?
tat tenāvārundhata // (2.10) Par.?
te 'gnaye śucaye / (3.1) Par.?
asau vā ādityo 'gniḥ śuciḥ / (3.2) Par.?
yad evāditya āsīt / (3.3) Par.?
tat tenāvārundhata / (3.4) Par.?
brahmavādino vadanti / (3.5) Par.?
tanuvo vāvaitā agnyādheyasya / (3.6) Par.?
āgneyo vā aṣṭākapālo 'gnyādheyam iti / (3.7) Par.?
yat taṃ nirvapet / (3.8) Par.?
naitāni / (3.9) Par.?
yathātmā syāt // (3.10) Par.?
nāṅgāni / (4.1) Par.?
tādṛg eva tat / (4.2) Par.?
yad etāni nirvapet / (4.3) Par.?
na tam / (4.4) Par.?
yathāṅgāni syuḥ / (4.5) Par.?
nātmā / (4.6) Par.?
tādṛg eva tat / (4.7) Par.?
ubhayāni saha nirupyāṇi / (4.8) Par.?
yajñasya sātmatvāya / (4.9) Par.?
ubhayaṃ vā etasyendriyaṃ vīryam āpyate // (4.10) Par.?
yo 'gnim ādhatte / (5.1) Par.?
aindrāgnam ekādaśakapālam anu nirvapet / (5.2) Par.?
ādityaṃ carum / (5.3) Par.?
indrāgnī vai devānām ayātayāmānau / (5.4) Par.?
ye eva devate ayātayāmnī / (5.5) Par.?
tābhyām evāsmā indriyaṃ vīryam avarunddhe / (5.6) Par.?
ādityo bhavati / (5.7) Par.?
iyaṃ vā aditiḥ / (5.8) Par.?
asyām eva pratitiṣṭhati / (5.9) Par.?
dhenvai vā etad retaḥ // (5.10) Par.?
yad ājyam / (6.1) Par.?
anaḍuhas taṇḍulāḥ / (6.2) Par.?
mithunam evāvarunddhe / (6.3) Par.?
ghṛte bhavati / (6.4) Par.?
yajñasyālūkṣāntatvāya / (6.5) Par.?
catvāra ārṣeyāḥ / (6.6) Par.?
prāśnanti / (6.7) Par.?
diśām eva jyotiṣi juhoti / (6.8) Par.?
paśavo vā etāni havīṃṣi / (6.9) Par.?
eṣa rudraḥ / (6.10) Par.?
yad agniḥ // (6.11) Par.?
yat sadya etāni havīṃṣi nirvapet / (7.1) Par.?
rudrāya paśūn apidadhyāt / (7.2) Par.?
apaśur yajamānaḥ syāt / (7.3) Par.?
yan nānunirvapet / (7.4) Par.?
anavaruddhā asya paśavaḥ syuḥ / (7.5) Par.?
dvādaśasu rātrīṣv anunirvapet / (7.6) Par.?
saṃvatsarapratimā vai dvādaśa rātrayaḥ / (7.7) Par.?
saṃvatsareṇaivāsmai rudraṃ śamayitvā / (7.8) Par.?
paśūn avarunddhe / (7.9) Par.?
yad ekamekam etāni havīṃṣi nirvapet // (7.10) Par.?
yathā trīṇy āvapanāni pūrayet / (8.1) Par.?
tādṛk tat / (8.2) Par.?
na prajananam ucchiṃṣet / (8.3) Par.?
ekaṃ nirupya / (8.4) Par.?
uttare samasyet / (8.5) Par.?
tṛtīyam evāsmai lokam ucchiṃṣati prajananāya / (8.6) Par.?
taṃ prajayā paśubhir anu prajāyate / (8.7) Par.?
atho yajñasyaivaiṣābhikrāntiḥ / (8.8) Par.?
rathacakraṃ pravartayati / (8.9) Par.?
manuṣyarathenaiva devarathaṃ pratyavarohati // (8.10) Par.?
brahmavādino vadanti / (9.1) Par.?
hotavyam agnihotrā3ṃ na hotavyā3m iti / (9.2) Par.?
yad yajuṣā juhuyāt / (9.3) Par.?
ayathāpūrvam āhutī juhuyāt / (9.4) Par.?
yan na juhuyāt / (9.5) Par.?
agniḥ parābhavet / (9.6) Par.?
tūṣṇīm eva hotavyam / (9.7) Par.?
yathāpūrvam āhutī juhoti / (9.8) Par.?
nāgniḥ parābhavati / (9.9) Par.?
agnīdhe dadāti // (9.10) Par.?
agnimukhān evartūn prīṇāti / (10.1) Par.?
upabarhaṇaṃ dadāti / (10.2) Par.?
rūpāṇām avaruddhyai / (10.3) Par.?
aśvaṃ brahmaṇe / (10.4) Par.?
indriyam evāvarundhe / (10.5) Par.?
dhenuṃ hotre / (10.6) Par.?
āśiṣa evāvarunddhe / (10.7) Par.?
anaḍvāham adhvaryave / (10.8) Par.?
vahnir vā anaḍvān / (10.9) Par.?
vahnir adhvaryuḥ // (10.10) Par.?
vahninaiva vahniyajñasyāvarunddhe / (11.1) Par.?
mithunau gāvau dadāti / (11.2) Par.?
mithunasyāvaruddhyai / (11.3) Par.?
vāso dadāti / (11.4) Par.?
sarvadevatyaṃ vai vāsaḥ / (11.5) Par.?
sarvā eva devatāḥ prīṇāti / (11.6) Par.?
ā dvādaśabhyo dadāti / (11.7) Par.?
dvādaśa māsāḥ saṃvatsaraḥ / (11.8) Par.?
saṃvatsara eva pratitiṣṭhati / (11.9) Par.?
kāmam ūrdhvaṃ deyam / (11.10) Par.?
aparimitasyāvaruddhyai // (11.11) Par.?
Duration=0.30459713935852 secs.