Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15049
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vo mahe mandamānāyāndhasa ity aindre niṣkevalye nividaṃ dadhāti pratyakṣāddhyeva tad ātman vīryaṃ dhatte // (1) Par.?
tās triṣṭubjagatyo bhavanti // (2) Par.?
tad āhur atha kasmāt triṣṭubjagatīṣu nividaṃ dadhātīti // (3) Par.?
na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti // (4) Par.?
tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt // (5) Par.?
atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai // (6) Par.?
athāvapanam ete antareṇaindrīṇāṃ daśatīnāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvapante tāvanty ūrdhvam āyuṣo varṣāṇi jīvanty etena haivāvapanenāyur āpyate // (7) Par.?
prajāṃ me paśavo 'rjayann iti tv eva sajanīyam anuśaṃsati // (8) Par.?
tārkṣyaṃ śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai svastyayanam eva tat kurute // (9) Par.?
ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti // (10) Par.?
indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā // (11) Par.?
virājaḥ śaṃsaty annaṃ vai virājo 'nnādyasyāvaruddhyai // (12) Par.?
vāsiṣṭhena paridadhāti vasiṣṭho 'sānīti // (13) Par.?
eṣa stomo maha ugrāya vāha iti mahadvatyā rūpasamṛddhayā // (14) Par.?
dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam // (15) Par.?
indra tvāyam arka īṭṭe vasūnām ity arkavatyā rūpasamṛddhayā // (16) Par.?
divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt // (17) Par.?
Duration=0.23787093162537 secs.