UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15106
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati // (1)
Par.?
vahanti ha vā enaṃ tantisambaddhā ya evaṃ veda // (2)
Par.?
tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate // (3) Par.?
chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda // (4)
Par.?
tad uktam ṛṣiṇā // (5)
Par.?
apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati // (6)
Par.?
anipadyamānam iti na hy eṣa kadācana saṃviśati // (7)
Par.?
ā ca parā ca pathibhiś carantam ity ā ca hy eṣa parā ca pathibhiś carati // (8)
Par.?
sa sadhrīcīḥ sa viṣūcīr vasāna iti sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ // (9)
Par.?
ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti // (10)
Par.?
atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam // (11)
Par.?
so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt // (12)
Par.?
Duration=0.08923602104187 secs.