Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): interpretation of individual hymns or stanzas, niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15106
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati // (1) Par.?
vahanti ha vā enaṃ tantisambaddhā ya evaṃ veda // (2) Par.?
tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate // (3) Par.?
chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda // (4) Par.?
tad uktam ṛṣiṇā // (5) Par.?
apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati // (6) Par.?
anipadyamānam iti na hy eṣa kadācana saṃviśati // (7) Par.?
ā ca parā ca pathibhiś carantam ity ā ca hy eṣa parā ca pathibhiś carati // (8) Par.?
sa sadhrīcīḥ sa viṣūcīr vasāna iti sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ // (9) Par.?
ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti // (10) Par.?
atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam // (11) Par.?
so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt // (12) Par.?
Duration=0.08923602104187 secs.