Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): mahāvrata, niṣkevalya śastra
Show parallels Show headlines
Use dependency labeler
Chapter id: 15190
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mahāvratasya pañcaviṃśatiṃ sāmidhenyaḥ // (1.1) Par.?
ekaviṃśatau prāg upottamāyāḥ samidhāgnim iti catasraḥ // (2.1) Par.?
vaiśvakarmaṇa ṛṣabha upālambhanīya upāṃśu // (3.1) Par.?
ājyaprauge viśvajitaḥ // (4.1) Par.?
hotrāś caturviṃśāt // (5.1) Par.?
īṅkhayantīr apasyuva iti ca brāhmaṇācchaṃsy āvapeta prātaḥsavane tīvrasyābhivayaso asya pāhīti mādhyandine // (6.1) Par.?
trikadrukeṣu mahiṣo yavāśiram iti stotriyaḥ // (7.1) Par.?
endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ // (8.1) Par.?
caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam // (9.1) Par.?
sthite marutvatīye hotā visaṃsthitasaṃcareṇa niṣkramyāgnīdhrīye tisra ājyāhutīr juhoty audumbareṇa sruveṇa // (10.1) Par.?
anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt / (11.1) Par.?
anu māṃ mitrāvaruṇāv ihāvatām anu dyāvāpṛthivī pūrvahūtau // (11.2) Par.?
ādityā mā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ / (12.1) Par.?
vāyuḥ pūṣā varuṇaḥ somo agniḥ sūryo nakṣatrair avatv iha mā nu // (12.2) Par.?
pitaro mā viśvam idaṃ ca bhūtaṃ pṛśnimātaro marutaḥ svarkāḥ / (13.1) Par.?
ye agnijihvā uta vā yajatrās te no devāḥ suhavāḥ śarma yacchateti // (13.2) Par.?
dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā / (14.1) Par.?
agnir ivānādhṛṣyaḥ pṛthivīva suṣadā bhūyāsam / (14.2) Par.?
antarikṣam ivānāpyam dyaur ivānādhṛṣyo bhūyāsam / (14.3) Par.?
sūrya ivāprati / (14.4) Par.?
mana ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam / (14.5) Par.?
ahar iva svaṃ rātrir iva priyo bhūyāsam / (14.6) Par.?
gāva iva punarbhuvo mithunam iva marīcayo bhūyāsam / (14.7) Par.?
āpa iva rasa oṣadhaya iva rūpaṃ bhūyāsam / (14.8) Par.?
annam iva vibhu yajña iva prabhur bhūyāsam / (14.9) Par.?
brahmeva loke kṣatram iva śriyāṃ bhūyāsam / (14.10) Par.?
yad agna eṣā samitir bhavātīti / (14.11) Par.?
atra vibhajātha vītheti trīṇy ananvṛcam // (14.12) Par.?
atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca // (15.1) Par.?
preṣyāḥ saṃśāsti pūrṇakumbhās tisro 'vamāḥ ṣaḍ uttamāḥ / (16.1) Par.?
imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ // (16.2) Par.?
Duration=0.291659116745 secs.