UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15198
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
niṣṭhite preṅkhe hotā vāṇam audumbaraṃ śatatantum ubhābhyāṃ parigṛhyottarata upohate yathā vīṇām // (1)
Par.?
saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti // (2) Par.?
chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti // (3)
Par.?
anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmīti brūyāt // (4)
Par.?
athainaṃ saśākhaṃ chandogebhyaḥ prayacchati // (5)
Par.?
bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam // (6)
Par.?
bhūr bhuvaḥ svar iti japati // (7)
Par.?
prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam // (8)
Par.?
vasavas tvā gāyatreṇa chandasārohantu tān anv ārohāmīti paścārddhe phalake 'ratnī pratiṣṭhāpayati // (9)
Par.?
atha pūrvaṃ phalakaṃ nānā pāṇibhyām abhipadyeta yathāhiḥ srapsyan // (10)
Par.?
madhyamaṃ chubukenopaspṛśed dvayor vā saṃdhim // (11)
Par.?
rudrās tvā traiṣṭubhena chandasārohantu tān anv ārohāmīti dakṣiṇaṃ sakthy atiharati // (12)
Par.?
ādityās tvā jāgatena chandasārohantu tān anv ārohāmīti savyam // (13)
Par.?
viśve tvā devā ānuṣṭubhena chandasārohantu tān anv ārohāmīti samārohati // (14)
Par.?
paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ // (15)
Par.?
nobhau vibhūmau kuryāt // (16)
Par.?
kūrcān hotrakāḥ samārohanti brahmā caudumbarīm āsandīm udgātā // (17)
Par.?
yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet // (18)
Par.?
Duration=0.070194005966187 secs.