UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15207
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yasyedam ārajas tujo yujo vanaṃ sahaḥ / (2.1)
Par.?
indrasya rantyaṃ bṛhat // (2.2)
Par.?
nādhṛṣa ā dadharṣa dādhṛṣāṇaṃ dhṛṣitaṃ śavaḥ / (3.1)
Par.?
purā yad īm ati vyathir indrasya dhṛṣitaṃ sahaḥ // (3.2)
Par.?
sa no dadātu taṃ rayiṃ rayim piśaṅgasaṃdṛśam / (4.1)
Par.?
indraḥ patis tavastamo janeṣv ā // (4.2)
Par.?
śiro gāyatram indram id gāthino bṛhad iti // (6.1)
Par.?
anyāsu cet samāmnātāsu stuvīrann ubhayā saṃsthānaviparyayo 'samāmnātāsu cet stuvīran miśrāsu ca // (7.1)
Par.?
sūktasyottamāṃ sūdadohāḥ // (8.1)
Par.?
sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya / (10.1) Par.?
maṃhiṣṭha indra vijaro gṛṇadhyai // (10.2)
Par.?
sa sāhatur vṛtrahatyeṣu śatrūn ṛbhur vigāha eṣaḥ / (11.1)
Par.?
sa no netāraṃ mahayāma indram // (11.2)
Par.?
ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī / (12.1)
Par.?
indraḥ śaśvadbhir johūtra evaiḥ // (12.2)
Par.?
sūdadohāḥ // (13.1)
Par.?
ity etat trayaṃ grīvāḥ śiro vijavaḥ sarvam ardharcyam // (14.1)
Par.?
Duration=0.10586094856262 secs.