Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata, niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15207
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
grīvāḥ // (1.1) Par.?
yasyedam ārajas tujo yujo vanaṃ sahaḥ / (2.1) Par.?
indrasya rantyaṃ bṛhat // (2.2) Par.?
nādhṛṣa ā dadharṣa dādhṛṣāṇaṃ dhṛṣitaṃ śavaḥ / (3.1) Par.?
purā yad īm ati vyathir indrasya dhṛṣitaṃ sahaḥ // (3.2) Par.?
sa no dadātu taṃ rayiṃ rayim piśaṅgasaṃdṛśam / (4.1) Par.?
indraḥ patis tavastamo janeṣv ā // (4.2) Par.?
sūdadohāḥ // (5.1) Par.?
śiro gāyatram indram id gāthino bṛhad iti // (6.1) Par.?
anyāsu cet samāmnātāsu stuvīrann ubhayā saṃsthānaviparyayo 'samāmnātāsu cet stuvīran miśrāsu ca // (7.1) Par.?
sūktasyottamāṃ sūdadohāḥ // (8.1) Par.?
vijavaḥ // (9.1) Par.?
sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya / (10.1) Par.?
maṃhiṣṭha indra vijaro gṛṇadhyai // (10.2) Par.?
sa sāhatur vṛtrahatyeṣu śatrūn ṛbhur vigāha eṣaḥ / (11.1) Par.?
sa no netāraṃ mahayāma indram // (11.2) Par.?
ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī / (12.1) Par.?
indraḥ śaśvadbhir johūtra evaiḥ // (12.2) Par.?
sūdadohāḥ // (13.1) Par.?
ity etat trayaṃ grīvāḥ śiro vijavaḥ sarvam ardharcyam // (14.1) Par.?
Duration=0.10586094856262 secs.