Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): mahāvrata, niṣkevalya śastra
Show parallels Show headlines
Use dependency labeler
Chapter id: 15209
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rāthantaro dakṣiṇaḥ pakṣaḥ // (1) Par.?
abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau / (2.1) Par.?
catasraḥ satīḥ ṣaḍ bṛhatīḥ karoti // (2.2) Par.?
indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni // (3) Par.?
ā na indro dūrād ā na āsād iti saṃpātaḥ // (4) Par.?
itthā hi soma in mada iti paṅktiḥ // (5) Par.?
sūdadohāḥ // (6) Par.?
bārhata uttaraḥ // (7) Par.?
tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhataḥ stotriyānurūpau pragāthau // (8) Par.?
catasraḥ satīḥ ṣaḍ bṛhatīḥ karoti // (9) Par.?
tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni // (10) Par.?
kathā mahāṁ avṛdhat kasya hotur iti saṃpātaḥ // (11) Par.?
indro madāya vāvṛdha iti paṅktiḥ // (12) Par.?
sūdadohāḥ // (13) Par.?
rāthantaro dakṣiṇaḥ pakṣaḥ pañcadaśastoma ekaśataṃ vasiṣṭhaprāsāho bārhata uttaraḥ saptadaśastomo dviśataṃ bharadvājaprāsāhaḥ // (14) Par.?
bhadraṃ pucchaṃ dvipadāsu // (15) Par.?
imā nu kaṃ bhuvanā sīṣadhāmā yāhi vanasā saheti nava samāmnātāḥ // (16) Par.?
athāsamāmnātāḥ // (17) Par.?
pra va indrāya vṛtrahantamāya viprā gāthaṃ gāyata yaj jujoṣat // (18) Par.?
arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ // (19) Par.?
upa prakṣe madhumati kṣiyantaḥ puṣyanto rayiṃ dhīmahe tam indra // (20) Par.?
viśvatodāvan viśvato na ā bhara yam tvā śaviṣṭham īmahe // (21) Par.?
sa supraṇīte nṛtamaḥ svarāḍ asi maṃhiṣṭho vājasātaye // (22) Par.?
tvaṃ hy eka īśiṣe sanād amṛkta ojasā // (23) Par.?
viśvasya pra stobha vidvān purā vā yadi vehāsa nūnam // (24) Par.?
iṣaṃ no mitrāvaruṇā kartaneḍāṃ pīvarīm iṣaṃ kṛṇuhī na indra // (25) Par.?
śaṃ padaṃ maghaṃ rayiṣaṇi na somo avrataṃ hinoti na spṛśadrayiḥ // (26) Par.?
eṣa brahmeti tisra ā dhūrṣv asmā ity ekā // (27) Par.?
sūdadohāḥ // (28) Par.?
yad vāvāneti dhāyyā sūdadohāḥ // (29) Par.?
Duration=0.1973340511322 secs.