Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata, niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūrū // (1) Par.?
indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ // (2) Par.?
pra vo mahe mandamānāyāndhasa iti nividdhānam // (3) Par.?
vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam // (4) Par.?
daśatīnām aindrīṇāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvaperaṃs tāvanty ūrdhvam āyuṣo varṣāṇi jijīviṣet saṃvatsarāt saṃvatsarād daśato na vā // (5) Par.?
tyam ū ṣu vājinaṃ devajūtam // (6) Par.?
indro viśvaṃ virājatīty ekapadā // (7) Par.?
indraṃ viśvā avīvṛdhann ity ānuṣṭubham // (8) Par.?
tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram // (9) Par.?
prāg uttamāyāḥ pūrvasmāt pūrvasmād ardharcād uttaram uttaram ardharcaṃ vyatiṣajati // (10) Par.?
prakṛtyā śeṣaḥ // (11) Par.?
pibā somam indra mandatu tveti ṣaṭ // (12) Par.?
yoniṣ ṭa indra sadane akārīty etasya catasraḥ śastvottamām upasaṃtatyopottamayā paridadhāti // (13) Par.?
parihita uktha ukthasaṃpadaṃ japati // (14) Par.?
ukthavīryasya sthāna ukthadohaḥ // (15) Par.?
Duration=0.11476397514343 secs.