Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14668
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uddhanyamānam asyā amedhyam / (1.1) Par.?
apa pāpmānaṃ yajamānasya hantu / (1.2) Par.?
śivā naḥ santu pradiśaś catasraḥ / (1.3) Par.?
śaṃ no mātā pṛthivī tokasātā / (1.4) Par.?
śaṃ no devīr abhiṣṭaye / (1.5) Par.?
āpo bhavantu pītaye / (1.6) Par.?
śaṃ yor abhi sravantu naḥ / (1.7) Par.?
vaiśvānarasya rūpam / (1.8) Par.?
pṛthivyāṃ parisrasā / (1.9) Par.?
syonam āviśantu naḥ // (1.10) Par.?
yad idaṃ divo yad adaḥ pṛthivyāḥ / (2.1) Par.?
saṃjajñāne rodasī saṃbabhūvatuḥ / (2.2) Par.?
ūṣān kṛṣṇam avatu kṛṣṇam ūṣāḥ / (2.3) Par.?
ihobhayor yajñiyam āgamiṣṭhāḥ / (2.4) Par.?
ūtīḥ kurvāṇo yat pṛthivīm acaraḥ / (2.5) Par.?
guhākāram ākhurūpaṃ pratītya / (2.6) Par.?
tat te nyaktam iha saṃbharantaḥ / (2.7) Par.?
śataṃ jīvema śaradaḥ savīrāḥ / (2.8) Par.?
ūrjaṃ pṛthivyā rasam ābharantaḥ / (2.9) Par.?
śataṃ jīvema śaradaḥ purūcīḥ // (2.10) Par.?
vamrībhir anuvittaṃ guhāsu / (3.1) Par.?
śrotraṃ ta urvy abadhirā bhavāmaḥ / (3.2) Par.?
prajāpatisṛṣṭānāṃ prajānām / (3.3) Par.?
kṣudho 'pahatyai suvitaṃ no astu / (3.4) Par.?
upaprabhinnam iṣam ūrjaṃ prajābhyaḥ / (3.5) Par.?
sūdaṃ gṛhebhyo rasam ābharāmi / (3.6) Par.?
yasya rūpaṃ bibhrad imām avindat / (3.7) Par.?
guhā praviṣṭāṃ sarirasya madhye / (3.8) Par.?
tasyedaṃ vihatam ābharantaḥ / (3.9) Par.?
acchambaṭkāram asyāṃ vidhema // (3.10) Par.?
yat paryapaśyat sarirasya madhye / (4.1) Par.?
urvīm apaśyaj jagataḥ pratiṣṭhām / (4.2) Par.?
tat puṣkarasyāyatanāddhi jātam / (4.3) Par.?
parṇaṃ pṛthivyāḥ prathanaṃ harāmi / (4.4) Par.?
yābhir adṛṃhaj jagataḥ pratiṣṭhām / (4.5) Par.?
urvīm imāṃ viśvajanasya bhartrīm / (4.6) Par.?
tā naḥ śivāḥ śarkarāḥ santu sarvāḥ / (4.7) Par.?
agne retaś candraṃ hiraṇyam / (4.8) Par.?
adbhyaḥ sambhūtam amṛtaṃ prajāsu / (4.9) Par.?
tat saṃbharann uttarato nidhāya // (4.10) Par.?
atiprayacchan duritiṃ tareyam / (5.1) Par.?
aśvo rūpaṃ kṛtvā yad aśvatthe 'tiṣṭhaḥ / (5.2) Par.?
saṃvatsaraṃ devebhyo nilāya / (5.3) Par.?
tat te nyaktam iha saṃbharantaḥ / (5.4) Par.?
śataṃ jīvema śaradaḥ savīrāḥ / (5.5) Par.?
ūrjaḥ pṛthivyā adhyutthito 'si / (5.6) Par.?
vanaspate śatavalśo viroha / (5.7) Par.?
tvayā vayam iṣam ūrjaṃ madantaḥ / (5.8) Par.?
rāyaspoṣeṇa sam iṣā madema / (5.9) Par.?
gāyatriyā hriyamāṇasya yat te // (5.10) Par.?
parṇam apatat tṛtīyasyai divo 'dhi / (6.1) Par.?
so 'yaṃ parṇaḥ somaparṇāddhi jātaḥ / (6.2) Par.?
tato harāmi somapīthasyāvaruddhyai / (6.3) Par.?
devānāṃ brahmavādaṃ vadatāṃ yat / (6.4) Par.?
upāśṛṇoḥ suśravā vai śruto 'si / (6.5) Par.?
tato mām āviśatu brahmavarcasam / (6.6) Par.?
tat saṃbharaṃs tad avarundhīya sākṣāt / (6.7) Par.?
yayā te sṛṣṭasyāgneḥ / (6.8) Par.?
hetim aśamayat prajāpatiḥ / (6.9) Par.?
tām imām apradāhāya // (6.10) Par.?
śamīṃ śāntyai harāmy aham / (7.1) Par.?
yat te sṛṣṭasya yataḥ / (7.2) Par.?
vikaṅkataṃ bhā ārchaj jātavedaḥ / (7.3) Par.?
tayā bhāsā saṃmitaḥ / (7.4) Par.?
uruṃ no lokam anuprabhāhi / (7.5) Par.?
yat te tāntasya hṛdayam ācchindañ jātavedaḥ / (7.6) Par.?
maruto 'dbhis tamayitvā / (7.7) Par.?
etat te tad aśaneḥ saṃbharāmi / (7.8) Par.?
sātmā agne sahṛdayo bhaveha / (7.9) Par.?
citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ // (7.10) Par.?
śarīram abhi saṃskṛtāḥ stha / (8.1) Par.?
prajāpatinā yajñamukhena saṃmitāḥ / (8.2) Par.?
tisras trivṛdbhir mithunāḥ prajātyai / (8.3) Par.?
aśvatthāddhavyavāhāddhi jātām / (8.4) Par.?
agnes tanūṃ yajñiyāṃ saṃbharāmi / (8.5) Par.?
śāntayoniṃ śamīgarbham / (8.6) Par.?
agnaye prajanayitave / (8.7) Par.?
yo aśvatthaḥ śamīgarbhaḥ / (8.8) Par.?
āruroha tve sacā / (8.9) Par.?
taṃ te harāmi brahmaṇā // (8.10) Par.?
yajñiyaiḥ ketubhiḥ saha / (9.1) Par.?
yaṃ tvā samabharañ jātavedaḥ / (9.2) Par.?
yathāśarīraṃ bhūteṣu nyaktam / (9.3) Par.?
sa saṃbhṛtaḥ sīda śivaḥ prajābhyaḥ / (9.4) Par.?
uruṃ no lokam anuneṣi vidvān / (9.5) Par.?
pravedhase kavaye medhyāya / (9.6) Par.?
vaco vandāru vṛṣabhāya vṛṣṇe / (9.7) Par.?
yato bhayam abhayaṃ tan no astu / (9.8) Par.?
ava devān yaje heḍyān / (9.9) Par.?
samidhāgniṃ duvasyata // (9.10) Par.?
ghṛtair bodhayatātithim / (10.1) Par.?
āsmin havyā juhotana / (10.2) Par.?
upa tvāgne haviṣmatīḥ / (10.3) Par.?
ghṛtācīr yantu haryata / (10.4) Par.?
juṣasva samidho mama / (10.5) Par.?
taṃ tvā samidbhir aṅgiraḥ / (10.6) Par.?
ghṛtena vardhayāmasi / (10.7) Par.?
bṛhacchocā yaviṣṭhya / (10.8) Par.?
samidhyamānaḥ prathamo nu dharmaḥ / (10.9) Par.?
samaktubhir ajyate viśvavāraḥ // (10.10) Par.?
śociṣkeśo ghṛtanirṇik pāvakaḥ / (11.1) Par.?
suyajño agnir yajathāya devān / (11.2) Par.?
ghṛtayonir agniḥ / (11.3) Par.?
ghṛtaiḥ samiddho ghṛtam asyānnam / (11.4) Par.?
ghṛtapruṣas tvā sarito vahanti / (11.5) Par.?
ghṛtaṃ piban suyajā yakṣi devān / (11.6) Par.?
āyurdā agne haviṣo juṣāṇaḥ / (11.7) Par.?
ghṛtapratīko ghṛtayonir edhi / (11.8) Par.?
ghṛtaṃ pītvā madhu cāru gavyam / (11.9) Par.?
piteva putram abhirakṣatād imam // (11.10) Par.?
tvām agne samidhānaṃ yaviṣṭha / (12.1) Par.?
devā dūtaṃ cakrire havyavāham / (12.2) Par.?
urujrayasaṃ ghṛtayonim āhutam / (12.3) Par.?
tveṣaṃ cakṣur dadhire codayanvati / (12.4) Par.?
tvām agne pradiva āhutaṃ ghṛtena / (12.5) Par.?
sumnāyavaḥ suṣamidhā samīdhire / (12.6) Par.?
sa vāvṛdhāna oṣadhībhir ukṣitaḥ / (12.7) Par.?
uru jrayāṃsi pārthivā vitiṣṭhase / (12.8) Par.?
ghṛtapratīkaṃ ca ṛtasya dhūrṣadam / (12.9) Par.?
agniṃ mitraṃ na samidhāna ṛñjate // (12.10) Par.?
indhāno akro vidatheṣu dīdyat / (13.1) Par.?
śukravarṇām ud u no yaṃsate dhiyam / (13.2) Par.?
prajā agne saṃvāsaya / (13.3) Par.?
āśāś ca paśubhiḥ saha / (13.4) Par.?
rāṣṭrāṇy asmā ādhehi / (13.5) Par.?
yāny āsan savituḥ save / (13.6) Par.?
mahī viśpatnī sadane ṛtasya / (13.7) Par.?
arvācī etaṃ dharuṇe rayīṇām / (13.8) Par.?
antarvatnī janyaṃ jātavedasam / (13.9) Par.?
adhvarāṇāṃ janayathaḥ purogām // (13.10) Par.?
ārohataṃ daśataṃ śakvarīr mama / (14.1) Par.?
ṛtenāgna āyuṣā varcasā saha / (14.2) Par.?
jyog jīvanta uttarām uttarāṃ samām / (14.3) Par.?
darśam ahaṃ pūrṇamāsaṃ yajñaṃ yathā yajai / (14.4) Par.?
ṛtviyavatī stho agniretasau / (14.5) Par.?
garbhaṃ dadhāthāṃ te vām ahaṃ dade / (14.6) Par.?
tat satyaṃ yad vīraṃ bibhṛthaḥ / (14.7) Par.?
vīraṃ janayiṣyathaḥ / (14.8) Par.?
te mat prātaḥ prajaniṣyethe / (14.9) Par.?
te mā prajāte prajanayiṣyathaḥ // (14.10) Par.?
prajayā paśubhir brahmavarcasena suvarge loke / (15.1) Par.?
anṛtāt satyam upaimi / (15.2) Par.?
mānuṣād daivyam upaimi / (15.3) Par.?
daivīṃ vācaṃ yacchāmi / (15.4) Par.?
śalkair agnim indhānaḥ / (15.5) Par.?
ubhau lokau sanemaham / (15.6) Par.?
ubhayor lokayor ṛddhvā / (15.7) Par.?
ati mṛtyuṃ tarāmy aham / (15.8) Par.?
jātavedo bhuvanasya retaḥ / (15.9) Par.?
iha siñca tapaso yaj janiṣyate // (15.10) Par.?
agnim aśvatthād adhi havyavāham / (16.1) Par.?
śamīgarbhāj janayan yo mayobhūḥ / (16.2) Par.?
ayaṃ te yonir ṛtviyaḥ / (16.3) Par.?
yato jāto arocathāḥ / (16.4) Par.?
taṃ jānann agna āroha / (16.5) Par.?
athā no vardhayā rayim / (16.6) Par.?
apeta vīta vi ca sarpatātaḥ / (16.7) Par.?
ye 'tra stha purāṇā ye ca nūtanāḥ / (16.8) Par.?
adād idaṃ yamo 'vasānaṃ pṛthivyāḥ / (16.9) Par.?
akrann imaṃ pitaro lokam asmai // (16.10) Par.?
agner bhasmāsy agneḥ purīṣam asi / (17.1) Par.?
saṃjñānam asi kāmadharaṇam / (17.2) Par.?
mayi te kāmadharaṇaṃ bhūyāt / (17.3) Par.?
saṃ vaḥ sṛjāmi hṛdayāni / (17.4) Par.?
saṃsṛṣṭaṃ mano astu vaḥ / (17.5) Par.?
saṃsṛṣṭaḥ prāṇo astu vaḥ / (17.6) Par.?
saṃ yā vaḥ priyās tanuvaḥ / (17.7) Par.?
saṃ priyā hṛdayāni vaḥ / (17.8) Par.?
ātmā vo astu saṃpriyaḥ / (17.9) Par.?
saṃpriyās tanuvo mama // (17.10) Par.?
kalpetāṃ dyāvāpṛthivī / (18.1) Par.?
kalpantām āpa oṣadhīḥ / (18.2) Par.?
kalpantām agnayaḥ pṛthak / (18.3) Par.?
mama jyaiṣṭhyāya savratāḥ / (18.4) Par.?
ye 'gnayaḥ samanasaḥ / (18.5) Par.?
antarā dyāvāpṛthivī / (18.6) Par.?
vāsantikāv ṛtū abhi kalpamānāḥ / (18.7) Par.?
indram iva devā abhi saṃviśantu / (18.8) Par.?
divas tvā vīryeṇa / (18.9) Par.?
pṛthivyai mahimnā // (18.10) Par.?
antarikṣasya poṣeṇa / (19.1) Par.?
sarvapaśum ādadhe / (19.2) Par.?
ajījanann amṛtaṃ martyāsaḥ / (19.3) Par.?
asremāṇaṃ taraṇiṃ vīḍujambham / (19.4) Par.?
daśa svasāro agruvaḥ samīcīḥ / (19.5) Par.?
pumāṃsaṃ jātam abhi saṃrabhantām / (19.6) Par.?
prajāpates tvā prāṇenābhi prāṇimi / (19.7) Par.?
pūṣṇaḥ poṣeṇa mahyam / (19.8) Par.?
dīrghāyutvāya śataśāradāya / (19.9) Par.?
śataṃ śaradbhya āyuṣe varcase // (19.10) Par.?
jīvātvai puṇyāya / (20.1) Par.?
ahaṃ tvad asmi mad asi tvam etat / (20.2) Par.?
mamāsi yonis tava yonir asmi / (20.3) Par.?
mamaiva san vaha havyāny agne / (20.4) Par.?
putraḥ pitre lokakṛj jātavedaḥ / (20.5) Par.?
prāṇe tvāmṛtam ādadhāmi / (20.6) Par.?
annādam annādyāya / (20.7) Par.?
goptāraṃ guptyai / (20.8) Par.?
sugārhapatyo vidahann arātīḥ / (20.9) Par.?
uṣasaḥ śreyasīś śreyasīr dadhat // (20.10) Par.?
agne sapatnāṁ apabādhamānaḥ / (21.1) Par.?
rāyaspoṣam iṣam ūrjam asmāsu dhehi / (21.2) Par.?
imā u mām upatiṣṭhantu rāyaḥ / (21.3) Par.?
ābhiḥ prajābhir iha saṃvaseya / (21.4) Par.?
iho iḍā tiṣṭhatu viśvarūpī / (21.5) Par.?
madhye vasor dīdihi jātavedaḥ / (21.6) Par.?
ojase balāya tvodyacche / (21.7) Par.?
vṛṣaṇe śuṣmāyāyuṣe varcase / (21.8) Par.?
sapatnatūr asi vṛtratūḥ / (21.9) Par.?
yas te deveṣu mahimā suvargaḥ // (21.10) Par.?
yas ta ātmā paśuṣu praviṣṭaḥ / (22.1) Par.?
puṣṭir yā te manuṣyeṣu paprathe / (22.2) Par.?
tayā no agne juṣamāṇa ehi / (22.3) Par.?
divaḥ pṛthivyāḥ pary antarikṣāt / (22.4) Par.?
vātāt paśubhyo adhy oṣadhībhyaḥ / (22.5) Par.?
yatra yatra jātavedaḥ saṃbabhūtha / (22.6) Par.?
tato no agne juṣamāṇa ehi / (22.7) Par.?
prācīm anu pradiśaṃ prehi vidvān / (22.8) Par.?
agner agne puro agnir bhaveha / (22.9) Par.?
viśvā āśā dīdyāno vibhāhi // (22.10) Par.?
ūrjaṃ no dhehi dvipade catuṣpade / (23.1) Par.?
anv agnir uṣasām agram akhyat / (23.2) Par.?
anv ahāni prathamo jātavedāḥ / (23.3) Par.?
anu sūryasya purutrā ca raśmīn / (23.4) Par.?
anu dyāvāpṛthivī ātatāna / (23.5) Par.?
vikramasva mahāṁ asi / (23.6) Par.?
vediṣan mānuṣebhyaḥ / (23.7) Par.?
triṣu lokeṣu jāgṛhi / (23.8) Par.?
yad idaṃ divo yad adaḥ pṛthivyāḥ / (23.9) Par.?
saṃvidāne rodasī saṃbabhūvatuḥ // (23.10) Par.?
tayoḥ pṛṣṭhe sīdatu jātavedāḥ / (24.1) Par.?
śaṃbhūḥ prajābhyas tanuve syonaḥ / (24.2) Par.?
prāṇaṃ tvāmṛta ādadhāmi / (24.3) Par.?
annādam annādyāya / (24.4) Par.?
goptāraṃ guptyai / (24.5) Par.?
yat te śukra śukraṃ varcaḥ śukrā tanūḥ / (24.6) Par.?
śukraṃ jyotir ajasram / (24.7) Par.?
tena me dīdihi tena tvādadhe / (24.8) Par.?
agnināgne brahmaṇā / (24.9) Par.?
ānaśe vyānaśe sarvam āyur vyānaśe // (24.10) Par.?
narya prajāṃ me gopāya / (25.1) Par.?
amṛtatvāya jīvase / (25.2) Par.?
jātāṃ janiṣyamāṇāṃ ca / (25.3) Par.?
amṛte satye pratiṣṭhitām / (25.4) Par.?
atharva pituṃ me gopāya / (25.5) Par.?
rasam annam ihāyuṣe / (25.6) Par.?
adabdhāyo 'śītatano / (25.7) Par.?
aviṣaṃ naḥ pituṃ kṛṇu / (25.8) Par.?
śaṃsya paśūn me gopāya / (25.9) Par.?
dvipādo ye catuṣpadaḥ // (25.10) Par.?
aṣṭāśaphāś ca ya ihāgne / (26.1) Par.?
ye caikaśaphā āśugāḥ / (26.2) Par.?
sapratha sabhāṃ me gopāya / (26.3) Par.?
ye ca sabhyāḥ sabhāsadaḥ / (26.4) Par.?
tān indriyāvataḥ kuru / (26.5) Par.?
sarvam āyur upāsatām / (26.6) Par.?
ahe budhniya mantraṃ me gopāya / (26.7) Par.?
yam ṛṣayas trayividā viduḥ / (26.8) Par.?
ṛcaḥ sāmāni yajūṃṣi / (26.9) Par.?
sā hi śrīr amṛtā satām // (26.10) Par.?
catuḥśikhaṇḍā yuvatiḥ supeśāḥ / (27.1) Par.?
ghṛtapratīkā bhuvanasya madhye / (27.2) Par.?
marmṛjyamānā mahate saubhagāya / (27.3) Par.?
mahyaṃ dhukṣva yajamānāya kāmān / (27.4) Par.?
ihaiva san tatra sato vo agnayaḥ / (27.5) Par.?
prāṇena vācā manasā bibharmi / (27.6) Par.?
tiro mā santam āyur mā prahāsīt / (27.7) Par.?
jyotiṣā vo vaiśvānareṇopatiṣṭhe / (27.8) Par.?
pañcadhāgnīn vyakrāmat / (27.9) Par.?
virāṭ sṛṣṭā prajāpateḥ / (27.10) Par.?
ūrdhvāroha drohiṇī / (27.11) Par.?
yonir agneḥ pratiṣṭhitiḥ // (27.12) Par.?
Duration=0.80998992919922 secs.