Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14911
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśvinam ajam ālabheta sārasvatīṃ meṣīm aindram ṛṣabhaṃ vā vṛṣṇiṃ vā // (1) Par.?
evam eva vapābhiś caranti // (2) Par.?
yad aindrī vapānām uttamā bhavati // (3) Par.?
indra evāsmiṃs tad adhibhavati // (4) Par.?
yat pracaranta aindreṇa punaḥ prathamena pracaranti // (5) Par.?
indram eva tat punar ālabdha // (6) Par.?
sendratvāya // (7) Par.?
yad āśvinaḥ // (8) Par.?
aśvinau hy abhiṣajyatām // (9) Par.?
yat sārasvatī // (10) Par.?
vāg vai sarasvatī // (11) Par.?
vācy eva pratitiṣṭhati // (12) Par.?
aindrī vapānām uttamā bhavati // (13) Par.?
aindraḥ puroḍāśānāṃ prathamaḥ // (14) Par.?
vīryaṃ vā indraḥ // (15) Par.?
vīrya evainam abhisaṃdhattaḥ // (16) Par.?
prasavāyaiva sāvitraḥ // (17) Par.?
nirvaruṇatvāya vāruṇaḥ // (18) Par.?
madhyato hy eṣa varuṇagṛhītaḥ // (19) Par.?
paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī // (20) Par.?
yad upariṣṭātpuroḍāśā bhavanti // (21) Par.?
apihityā eva // (22) Par.?
acchidratvāya // (23) Par.?
saha samavattaṃ bhavati // (24) Par.?
saheḍām upahvayante // (25) Par.?
saṃhityā eva // (26) Par.?
atho iḍāyā avidohāya // (27) Par.?
yad vai sautrāmaṇyāvyṛddhaṃ tad asyās samṛddham // (28) Par.?
yad anyadevatyāḥ paśavo bhavanti // (29) Par.?
anyadevatyāḥ puroḍāśāḥ // (30) Par.?
etad vā asyā vyṛddhaṃ sad atha samṛddham // (31) Par.?
nānaivaitair vīryāṇy avarunddhe // (32) Par.?
ardhaṃ vai prajāpater dhairyam āsīt // (33) Par.?
ardhaṃ mālvyam // (34) Par.?
yad dhairyam āsīt tat purastāt paryaharata // (35) Par.?
somo vāva sa // (36) Par.?
tato brāhmaṇam asṛjata // (37) Par.?
tasmād brāhmaṇas sarvo brahmābhi dhīraḥ // (38) Par.?
yan mālvyam āsīt tat paścāt paryauhata // (39) Par.?
surā vāva sā // (40) Par.?
tato rājanyam asṛjata // (41) Par.?
tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā saha lālapata āsate // (42) Par.?
pāpmā vai mālvyam // (43) Par.?
tasmād brāhmaṇas surāṃ na pibati // (44) Par.?
pāpmanā net saṃsṛjyā iti // (45) Par.?
tad etat kṣatriyāya brāhmaṇaṃ brūyāt // (46) Par.?
nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati // (47) Par.?
prajāpater vā eṣā tanūḥ // (48) Par.?
vīryaṃ prajāpatiḥ // (49) Par.?
vīryam evāsmin dadhāti // (50) Par.?
Duration=0.41575002670288 secs.