Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): kāmyapaśubandha, kāmya paśu
Show parallels Show headlines
Use dependency labeler
Chapter id: 14934
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgnivāruṇīm anaḍvāhīm ālabhetānājñātayakṣmagṛhītaḥ // (1) Par.?
anājñātayakṣmo vā etāṃ vitto yā strī saty anaḍvāhī // (2) Par.?
tasmād enām anājñātayakṣmagṛhīta ālabheta // (3) Par.?
agnis sarvā devatāḥ // (4) Par.?
yad evāsya devatābhir niṣitaṃ tad agninā muñcati // (5) Par.?
yad varuṇagṛhītaṃ tad varuṇena // (6) Par.?
yad vahinī // (7) Par.?
tenāgneyī // (8) Par.?
yat strī satī dāntā // (9) Par.?
tena vāruṇī // (10) Par.?
tasmād āgnivāruṇī bhavati // (11) Par.?
tvāṣṭram aṃsepādam ālabheta paśukāmaḥ // (12) Par.?
mithuno vā eṣa yo 'ṃsepāt // (13) Par.?
tvaṣṭā mithunasya prajanayitā // (14) Par.?
tam eva bhāgadheyenopadhāvati // (15) Par.?
so 'smā etasmān mithunāt paśūn prajanayati // (16) Par.?
vāruṇaṃ śyāmaśitikaṇṭham ālabheta yaṃ vyemānaṃ yakṣmo gṛhṇīyāt // (17) Par.?
varuṇo vā etaṃ gṛhṇāti yaṃ vyemānaṃ yakṣmo gṛhṇāti // (18) Par.?
yad vāruṇaḥ // (19) Par.?
varuṇād evainaṃ muñcati // (20) Par.?
pāpmanaiṣa gṛhīto ya āmayāvī // (21) Par.?
śyāma iva pāpmā // (22) Par.?
yac chyāmaḥ // (23) Par.?
pāpmānam evāpahate // (24) Par.?
yac chitikaṇṭhaḥ // (25) Par.?
varuṇapāśam eva tena pramuñcate // (26) Par.?
āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaṃ somaṃ pipāyayiṣet // (27) Par.?
aśvinau vai devānām asomapā āstām // (28) Par.?
tau paścāt somapīthaṃ prāpnutām // (29) Par.?
aśvinā etasya devatā yaḥ paścāt somapaḥ // (30) Par.?
tā eva bhāgadheyenopadhāvati // (31) Par.?
tā enaṃ somapīthāya pariṇayataḥ // (32) Par.?
stāyad iva yajeta // (33) Par.?
stāyad iva hi durbrāhmaṇo brāhmaṇo bubhūṣati // (34) Par.?
dhūmra iva vā eṣa yo durbrāhmaṇaḥ // (35) Par.?
yad dhūmraḥ // (36) Par.?
dhūmrimāṇam evāpahate // (37) Par.?
yal lalāmaḥ // (38) Par.?
mukhata eva tena tejo dhatte // (39) Par.?
sārasvatīṃ dhenuṣṭarīm ālabheta yaṃ bhrātṛvyā nīva śvāsayeran // (40) Par.?
vācā vā eta etaṃ niśvāsayante // (41) Par.?
vāk sarasvatī // (42) Par.?
yat sārasvatī // (43) Par.?
vācaivaiṣāṃ vācaṃ pratiśṛṇāti // (44) Par.?
dhenur vā eṣā satī na duhe // (45) Par.?
tasmād dhenuṣṭary ucyate // (46) Par.?
yad dhenuṣṭarī // (47) Par.?
vācam evaiṣāṃ starīkaroti // (48) Par.?
sārasvatīṃ dhenuṣṭarīm ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ // (49) Par.?
aśāntā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti // (50) Par.?
vāk sarasvatī // (51) Par.?
yat sārasvatī // (52) Par.?
vācaivaiṣāṃ vācaṃ śamayati // (53) Par.?
dhenur vā eṣā satī na duhe // (54) Par.?
tasmād dhenuṣṭary ucyate // (55) Par.?
yad dhenuṣṭarī // (56) Par.?
vācam evaiṣāṃ starīkaroti // (57) Par.?
sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyo bhūtvā paścāt pāpīyān syāt // (58) Par.?
yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati // (59) Par.?
athaiṣa pāpīyān bhavati // (60) Par.?
savitā śriyaḥ prasavitā // (61) Par.?
tam eva bhāgadheyenopadhāvati // (62) Par.?
sa enaṃ punaś śriye prasuvati // (63) Par.?
pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati // (64) Par.?
yathaiva sa śriyaṃ prāpnoty evam enaṃ śriyaṃ prāpayati // (65) Par.?
Duration=0.45690083503723 secs.