Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13998
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kārttikyāṃ sākamedhāḥ // (1.1) Par.?
pūrvedyur iṣṭyām agner anīkavato 'cikradad iti / (2.1) Par.?
madhyaṃdine sāṃtapanānāṃ marutāṃ sāṃtapanā idam iti / (2.2) Par.?
sāyaṃ gṛhamedhināṃ tigmam anīkam iti // (2.3) Par.?
ājyabhāgād īḍāntā // (3.1) Par.?
śvo bhūte pūrṇadarvyaṃ pūrṇā darva iti // (4.1) Par.?
krīḍināṃ marutāṃ kṛṣṇaṃ niyānam iti // (5.1) Par.?
māhendryāṃ ṣaḍ aindrāgnāntān // (6.1) Par.?
māhendraṃ vaiśvakarmaṇaṃ ye bhakṣayanta iti // (7.1) Par.?
pitryāyām ājyabhāgāntaṃ daivāvṛt / (8.1) Par.?
somāya pitṛmate / (8.2) Par.?
pitṛbhyaḥ somavadbhyo vā barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti // (8.3) Par.?
purastāddhomān dakṣiṇāgner atipraṇīte juhoti // (9.1) Par.?
dakṣiṇenāgnim atikramya pratyaṅṅ upaviśati / (10.1) Par.?
uttareṇa yajamāna āgnīdhraś ca // (10.2) Par.?
astu svadheti pratyāśrāvayati // (11.1) Par.?
tad api ślokau vadataḥ / (12.1) Par.?
pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān / (12.2) Par.?
gatvā tu dakṣiṇenāgneḥ pratyaṅṅ āsīta karmaṇi / (12.3) Par.?
āgnīdhro yajamānaś cottareṇa tu tāv ubhau / (12.4) Par.?
astu svadheti vaktavyaṃ pratyāśrāvaṇam atra tv iti // (12.5) Par.?
iḍām avajighrati // (13.1) Par.?
pariṣikte daivāvṛt / (14.1) Par.?
śaṃyvantā // (14.2) Par.?
vimitān niṣkrāmanto japanti ayā viṣṭheti // (15.1) Par.?
prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante // (16.1) Par.?
dakṣiṇāñco divaṃ pṛthivīm ity agnīn // (17.1) Par.?
athodañcaś catuṣpathe traiyambakaṃ yo 'gnāviti // (18.1) Par.?
yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āghnānās triḥ prasavyam agnim anupariyanti / (19.1) Par.?
tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam / (19.2) Par.?
urvārukam iva bandhanān mṛtyor mukṣīya māmṛtād iti // (19.3) Par.?
dakṣiṇahastapuroḍāśāḥ pradakṣiṇam // (20.1) Par.?
mūtayoḥ pramuktayor yo naḥ sva iti japati // (21.1) Par.?
dakṣiṇāvṛta āvrajanti // (22.1) Par.?
athādityeṣṭiḥ // (23.1) Par.?
phālgunyāṃ śunāsīryam // (24.1) Par.?
punaḥprayoge pūrvedyuḥ // (25.1) Par.?
pauṣṇāntān pañca // (26.1) Par.?
vāyavyaṃ śunāsīryaṃ sauryam ekayā ca śunāsīreha sūryaś cakṣuṣām iti // (27.1) Par.?
Duration=0.079972982406616 secs.