UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15216
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati // (1.1)
Par.?
tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti // (2.1)
Par.?
pratibhaye 'dhvani devavratam ādyaṃ gītvā madhyamam āvartayet / (3.1)
Par.?
gate 'dhvany uttamaṃ samāpayitvā viramet // (3.2)
Par.?
udyataśastrān śatrūn dṛṣṭvā devavratāni manasā dhyāyan nainaṃ hiṃsanti // (4.1)
Par.?
amānuṣe bhaye kayānīyātṛtīyam āvartayen nainaṃ hiṃsanti // (5.1)
Par.?
adhvānam abhyutthita ā mandrair iti vargaṃ gītvānapekṣamāṇo vrajet / (6.1)
Par.?
svastyardhacaritaḥ punar aiti nādhvani ca pramīyate // (6.2)
Par.?
anyo vainam anugāyet / (7.1)
Par.?
kadācana starīr asīty etena cainam abhiśrāvayet / (7.2)
Par.?
arddhasāmni pradakṣiṇam āvartayet / (7.3)
Par.?
samāpyānavekṣamāṇaḥ paro vrajet / (7.4) Par.?
svastyardhacaritaḥ punar aiti / (7.5)
Par.?
nādhvani ca pramīyate // (7.6)
Par.?
eṣo uṣā apūrvyeti saṃviśan sadā prayuñjītākālaṃ svastyayanam / (8.1)
Par.?
udite yad adya kac ca vṛtrahann ity ākālaṃ svastyayanam // (8.2)
Par.?
mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena / (9.1)
Par.?
tata ūrdhvaṃ tadvratas tadbhakṣaś catvāri varṣāṇi prayuñjāno jarāmṛtyū jahāti jarāmṛtyū jahāti // (9.2)
Par.?
Duration=0.2980649471283 secs.