UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14107
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad adīvyannṛṇam ahaṃ babhūvāditsan vā saṃjagara janebhyaḥ / (1.1)
Par.?
agnir mā tasmād indraś ca saṃvidānau pramuñcatām // (1.2)
Par.?
yaddhastābhyāṃ cakara kilbiṣāṇy akṣāṇāṃ vagnum upajighnamānaḥ / (2.1)
Par.?
ugraṃpaśyā ca rāṣṭrabhṛc ca tāny apsarasāv anudattām ṛṇāni // (2.2)
Par.?
ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anudattam etat / (3.1)
Par.?
nen na ṛṇān ṛṇava it samāno yamasya loke adhirajjur āya // (3.2)
Par.?
ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne // (4.1)
Par.?
saṃkusuko vikusuko nirṛtho yaś ca nisvanaḥ / (5.1)
Par.?
te ye 'smad yakṣmam anāgaso dūrād dūram acīcatam // (5.2) Par.?
niryakṣmam acīcate kṛtyāṃ nirṛtiṃ ca / (6.1)
Par.?
tena yo 'smat samṛcchātai tam asmai prasuvāmasi / (6.2)
Par.?
duḥśaṃsānuśaṃsābhyāṃ ghaṇenānughaṇena ca / (6.3)
Par.?
tenānyo 'smat samṛcchātai tam asmai prasuvāmasi // (6.4)
Par.?
saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena / (7.1)
Par.?
tvaṣṭā no atra vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam / (7.2)
Par.?
kṛtyāṃ nirṛtiṃ ca pañca ca // (7.3)
Par.?
Duration=0.069168090820312 secs.