Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14107
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad adīvyannṛṇam ahaṃ babhūvāditsan vā saṃjagara janebhyaḥ / (1.1) Par.?
agnir mā tasmād indraś ca saṃvidānau pramuñcatām // (1.2) Par.?
yaddhastābhyāṃ cakara kilbiṣāṇy akṣāṇāṃ vagnum upajighnamānaḥ / (2.1) Par.?
ugraṃpaśyā ca rāṣṭrabhṛc ca tāny apsarasāv anudattām ṛṇāni // (2.2) Par.?
ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anudattam etat / (3.1) Par.?
nen na ṛṇān ṛṇava it samāno yamasya loke adhirajjur āya // (3.2) Par.?
ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne // (4.1) Par.?
saṃkusuko vikusuko nirṛtho yaś ca nisvanaḥ / (5.1) Par.?
te ye 'smad yakṣmam anāgaso dūrād dūram acīcatam // (5.2) Par.?
niryakṣmam acīcate kṛtyāṃ nirṛtiṃ ca / (6.1) Par.?
tena yo 'smat samṛcchātai tam asmai prasuvāmasi / (6.2) Par.?
duḥśaṃsānuśaṃsābhyāṃ ghaṇenānughaṇena ca / (6.3) Par.?
tenānyo 'smat samṛcchātai tam asmai prasuvāmasi // (6.4) Par.?
saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena / (7.1) Par.?
tvaṣṭā no atra vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam / (7.2) Par.?
kṛtyāṃ nirṛtiṃ ca pañca ca // (7.3) Par.?
Duration=0.069168090820312 secs.